SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ 943] The Digambara Works foll. are concerned; edges of the second folio etc, slightly damaged; fol. 5th missing; fol. 89th torn; so are the foll. 93rd and 295th ; all the four edges of fol. 108th worn out; com. plete ; उदय is the word used for this महाकाव्य. Age-Old. Author — Viranandi, pupil of Gupākara. Subject Life of Lord Candraprabha narrated in 18 Cantos in Sanskrit vesrse. Begins - fol. 16 ॐ नमः सिद्धेभ्यः । श्रीचंद्रप्रभाय नमः । श्रियं क्रियाद्यस्य सुरागमे नटत् - सुरेंद्रनेत्रप्रतिबिंबलांछिता । सभा... रत्नमयी महोत्पलैः कृतोपहारेव स वाग्रजो जिनः ॥ १ ॥ etc. सुदुष्करं यन्मनुते गणाधिपो .. वाग्देव्यपि भारमात्मनः । विधित्सुरर्हच्चरितं तदल्पधी - ध्रुवं न यास्यामि न हास्यतां सतां ॥ ९ ॥ तथापि तस्मिन्गुरुसेतुचाहिते सुदुष्प्रवेशेऽपि पुराणसागरे । यथात्मशक्ति प्रयतोऽस्मि पोतकः पथीव यूथाधिपतिप्रवर्तिते ॥ १० ॥ etc. fol. 8a इति वीरनंद्रिकृतावृदयाह्ने चंद्रप्रभचरिते महाकाव्ये प्रथमः सर्गः समाप्तः । Ends -- fol. 108a Jain Education International संश्लिष्टमथ तस्य भूधरपते चैत्यालयोद्भासिनः । पूते मूर्धनि सार्ध कार्मुकशतोत्सेधां तदीयां तनुं । संस्कृत्यागुरुचंदनप्रभृतिभिः प्राप्तोरुपुण्योदयाः | कल्याणं प्रविधाय पंचममगुः स्वं स्वं पदं स्वर्गिणः ॥ १५ ॥ इति चंद्मप्रभनिर्वाणगमनो नामाष्टादशः सर्गः ॥ १८ ॥ बभूव भव्यांबुजपद्मबंधुः पतिर्मुनीनां गणभृत्समानः । सदमणीर्देशिगणाग्रगण्यो गुणाकर ( : ) श्रीगुणनंदिनामा ॥ १ ॥ 53 गुणग्रामांभोधेः सुकृतवसते मंत्रमद्दसा - मसाध्यं यस्यासीन्न किमपि महीशा सितुरिव । स तस्याद्यः शिष्यः शिशिरकरसौम्यः समभवत् । प्रविख्यातो नाम्ना विविधगुणनंदीति भुवने ॥ २ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018044
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 4 Digambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1988
Total Pages328
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy