SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ 938] Ends - Size चंदनाचरित्र No. 938 - The Digambara Worke मागधो विषयो लोके समो मागधनीवृता । वर्तते वर्तनाशीलो गुणानां गुणसंचयः ॥ ५ ॥ etc. fol. 5a इति भट्टारक श्रीशुभ चंद्रविरचिते शीलविलासे चंदनाचरिते चंदनासमुत्पत्तिवर्णनो नाम प्रथमः सर्गः ॥ १ ॥ fol. 76 इति चंदनाहरणं नाम द्वितीयः सर्गः ॥ २ ॥ fol. 116 इति चंदनाहरणादिविधानं तृतीयः सर्गः ॥ ३ ॥ fol. 15a इति चंदनादीक्षोद्वद्दनं नाम चतुर्थः सर्गः ॥ ४ ॥ fol. 21a Jain Education International जयति जितविपक्ष: पालितानेकपक्ष: । कृतसकलसुशिक्षः प्राप्तदीप्यत्सुदक्षः । विहितमतिरक्षो 'मूल 'संघाग्र्यलक्षः | जिनपतिकरयक्षो ध्वस्तपापाकरेक्षः ॥ ९३ ॥ स्वगुरुविजयकीर्तिः प्रस्फुरत्सोममूर्ति ' ( : ) । भवजलधिसूनू ( १ ) र्तिः प्राप्तशास्त्राब्धिपूर्तिः । जिनपतितवर्तिर्विश्वदुःखारि ... र्त्ति - जयतु जनसुभूर्तिर्नष्टकष्टोतरार्तिः ॥ ९४ ॥ शास्त्राण्यने कान्यवगाह्यकृत्वा पुराणस लक्षणकानि भूरि । सच्चंदनाचारुचरित्रमेतच् • 10 in. by 58 in. Extent - 34 folios; 10 lines to a page; 33 letters to a line, चकार च श्रीशुभचंद्रदेवः ॥ ९५ ॥ etc. airat arrat at airवरैर्विदिते क्षितौ । चंदनाचरितं चक्रे शुभचंद्रो गिरी पुरे ॥ १०० ॥ इति चंदनार्यकादिभवांतरवर्णन नाम पंचमः सर्गः ॥ ५ ॥ सं. १८२९ कार्तिकव० ३ बुधवारे लिषितोऽयं ग्रंथः ॥ 'महारोठ 'नगरमध्ये श्रीआदिनाथचैत्यालये । 47 For Private & Personal Use Only Candanācaritra 1101 1884-87 www.jainelibrary.org
SR No.018044
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 4 Digambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1988
Total Pages328
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy