SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ 932] Subject - Life of Lord Rşabhadeva. I दर्शन II त्रिकालचतुर्विंशति- " जिननाम III अर्हत्स्तुतिगीता Begins fol. 26 - fol. 10 Ends - fol. 280 The Digambara Works foll. 29a to 30a 30a to 32a ॥ अथ गीतबीतराग लिख्यते ॥ बंदित्वा वृषभादीशं वृषभं वृषचक्रपं । सद्गतिबीतरागाख्यग्रंथव्याख्यां प्रचक्ष्महे ॥ १ ॥ etc. इति श्रीमदभिनवचारुकीर्त्तिपंडिताचार्य्यवय्र्यस्य कृतौ गीतवतिरागे प्रथमः प्रबंधः ॥ १ ॥ etc. 32a to 32b Jain Education International सद्धर्मचक्रप्रतिभासभानं ॥ नागादिकाष्ठध्वजराजमानं ॥ श्रीगंधकुडयापरिशोभमानं ॥ श्रीमेखला पीठमथाद्विमानं ॥ २ ॥ माघाख्यमासे वरकृष्णपक्षे । चतुर्दशीशस्ततिथौ दिनादौ । कैलासशैले इतकर्म शत्रु - ॥ जगाम मोक्षं वृषभो जिनेशः ॥ ३ ॥ -6 (J. L. P.) इति श्रीमदभिनवचारुकीत्तिपंडिताचार्यवर्यस्य कृतौ गीतवीतरागे भगद्वंदकुटीवर्णनो नाम चतुविंशतितमः प्रबंधः ॥ २४ ॥ दसतक हीरालाल चोधरी का लीख्या मीती पोसवुदि ss संवत १८८६ का लिख्या ॥ 41 After this we have some स्फुटश्लोकs such as धिक् धिक् सज्जनमैत्री दुर्जनसंसर्ग एव मे भवतु । सज्जन वियोगकालं भवंति तीव्राणि दुःखानि ॥ १ ॥ etc. Theses end on fol. 30a the last one being यत्कोपि निजदौरात्म्यादनिंद्यमपि निंदति । सा निंदा निंदकस्यैव || महान्निदास्पदं कुतः ॥ ८ ॥ इति संपूर्णः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018044
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 4 Digambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1988
Total Pages328
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy