SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ 34 Jaina Literature and Philosophy [927 Begins-fol. 10॥ॐ॥ ॐ नमो वीतरागाय ॥ श्रियं परां प्राप्तमनंतबोधं मुनींद्रदेवेंद्रनरेद्रवंद्यं । निरस्तकं दर्पगजेंद्रदर्प नमाम्यहं वीरजिनं पवित्रं ॥ छ । विघ्नो नो जायते नूनं न क्षुद्रामरलंघनं । न भयं भव्यसत्त्वानां जिनमंगलकारिणां ॥ छ ॥ etc. अथ 'भद्रपुरे' राजा जिनचंद्रो(s)भवत्प्रभुः । प्रतापसाधितारातिः सत्यत्यागसमन्वितः ॥ etc. fol. 30 ततो(5)न्यैर्मृतिमासाद्य प्राप्ता दुःखपरंपरा ।। तस्मात्पुण्यसमुत्थानां धनानां जगति ध्रुवं । पाठपुंजप्रजातानां न समानं प्रयोजनं ॥ छ ।। वि (ends abruptly). fol. 10 ॥ ६०॥ ॐ नमो वीतरागाय ॥॥ अथसुगंधदसमी ॥ जिण चउवीस णवेष्पिणु हियइ धरेप्पिणु देवत्तहं चउधीसह । पुणुफलु माहासमि धम्मुपयासमि वरसुअंधदसमिहिं जह ॥ छ ॥ etc. Ends-fol. 154b वछरसत्तजामधयतारिहिं । विहिभाजइ इह णरणारिहिं । किं जइ धणसत्तिहि उजमणउं । विविहपहावणेणदुहदणउं । भाय विमुणिभासयिउ । रायं गुणअणुराउवहतं। लयनुधम्मुसावयजणहिं । तियरणेहि विहिउत्तमसत्तिं । संति जिणिदह पयकमलु ॥ २०॥ छ इति निदूषसप्तमीकथानकं समाप्तं ॥ छ । संवत् १५९१ वर्षे पोससुदि१ श्री मूल' संघे 'नंद्या 'म्नाये 'बलात्कार'. गणे 'सरस्वती'गछे श्रीकुंदकुंदाचार्यान्वये भट्टारकश्रीपद्मनंदिदेवातत्पट्टे भट्टारकश्रीशुभचंद्रदेवा तत्पट्टे भट्टारकनीजिननचंद्रदेवा तत्पट्टे भट्टारकश्रीप्रभावचंद्रदेवा तत्सि(च्छि )प्यमंडलाचार्यश्रीधर्मचंद्रदेवा । तदाम्नाये । 'खंडेलवाला 'न्वये 'कुरकरा' गोत्रे। ...एतेषां मध्ये सा. पाल्हा । इदं शास्त्रं लिखाय्य मंडलाचार्यश्रीधर्मचंद्रज्ञानपात्राय दत्तं ॥ छ । शुभंभूयात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018044
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 4 Digambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1988
Total Pages328
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy