________________
916]
The Digambara Worke
नमस्तस्यै सरस्वत्यै सर्वविज्ञानचक्षुषो ॥
यस्याः संप्राप्यते नाम्ना || पारं स ( जू ) ज्ञानवारिधेः ॥ २ ॥
रत्नत्रयपवित्राणां ॥ मुनीनां गुणशालिनां ॥ बंदेऽहं वोधसिंधूनां ॥ पादपद्मद्वयं सदा || ३ |
इत्याप्तभारती साधु || पादपद्मप्रचितनं ॥ अस्तु मे सत्कथारंभ ॥ प्रासादकलशश्रिये ॥ ४ ॥
श्रीमूलसंघे बरभारतीये ॥ गच्छे बलात्कारगणेऽतिरम्यो || श्री कुंदकुंदाख्ये मुनींद्रवंशे ॥ जातः प्रभाचंद्रमायतींद्रः ॥ ५ ॥ देवेंद्रचंद्रार्कसमर्चितेन ॥ तेन प्रभाचंद्रमुनीश्वरेण ॥ अनुग्रहार्थं रचितः सुवाक्ये || Sराधनासारकथाप्रबंधः ॥ ६ ॥ तेन क्रमेणैव मया स्वशक्त्या || श्लोकैः प्रसिद्धैश्च निगद्यते सः ॥ मार्गेन किं भानुकरप्रकाशे ॥ स्वलीलया गच्छति सर्वलोक ॥ ७ ॥ त्रिभिः संबंधः ॥ छ ॥ etc.
Ends - fol. 214a
Jain Education International
तेषां पादपयोजयुग्मकृपया श्रीजैनसूत्रोचिताः ॥ सम्यग्दर्शन वोधवृत्ततपसामाराधनासत्कथा ||
भव्यानां वरशांतिकांति विलसत्कीर्तिः प्रमोदः श्रियं
कुर्युः संरचिता विशुद्धशुभदाः श्रीनेमिदत्तेन वै ॥ ७३ ॥
इति श्रीकथाकोशे भट्टारकमल्लि भूषणशिष्य - ब्रह्मनेमिदत्त - विरचिते श्रीजिन पादपूजा फलदृष्टांतकथावर्णनायां चतुर्थः परिच्छेदः समाप्तः ॥ ग्रंथसंख्या ॥ ५००१ ॥
संवत् ॥ १९५ ( ? ) का मिती आश्विन शुक्लचतुर्दश्यां बुधवासरे || लिपिकृतं पारीक प्रो ( ? ) हित शिवनारायण || लिध्यायतं पंडितजी श्री... पठनार्थ कवरजी श्री ॥ श्रीरस्तु ॥ शुभं भूयात् ॥
.
आराधना कथा कोश
No. 916
Size - 78 in by 11 in.
Extent - 28 folios; 22 lines to a page; 24 letters to a line.
23
Ārādhanākathākosa
For Private & Personal Use Only
699
1899-1915
www.jainelibrary.org