SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ 310 Jaina Literature and Philosophy [1184 इहैव भारते वास्ये 'जंबू'द्वीपस्य मंडने । अस्ति पुण्यं पुरं पुण्यं पूर्वदेशविशेषकं ।। २ पूर्णभद्रो नृपस्तत्र पूर्णेदुयशसां निधिः। वभूव भामिनी तस्य भामा भानुस्तयोः सुतः ॥ ३ भथैकदा महीपालं वनपालो व्यजिज्ञपत् । उपदीकृतसर्वत्प्रसवः प्रमदाभिधः ॥ ४ etc. Ends -- fol. 16a कृत्वा घोरतपं तपोऽन्यमुनयो मान्या मनोजारयो जंभारातिनुता तनूरुमहसः श्रीभानुशुंदादयः। सुंधाद्रौ सरले सुसुंदरतले त्यक्त्वांगसंगं समं सर्वेषां सकलाः समापुरतुलां कल्यामराणां श्रियं ॥ ८४ ते सर्वेऽपि समिद्धशुद्धवपुषो व्यापुष्यदात्मश्रियो दिव्यालंकृतिलेपनातिगतिस्त्रग्गंधसद्वाससः । कुर्वाणा जिनवंदनामुरुगुणा भोगान्मनोबंधुरान् भुंजाना भवभीरवोऽपि विविधान् शश्वत् सुखादासते ॥८५ ॥ इति प्रभंजनगुरोश्चरिते यशोधरचरितपीठिकाबंधे पंचमः सर्गः समाप्तः ॥ छ ॥ इति प्रभंजनचरित्रं समाप्तं ॥ छ ॥ ॥ संवत् १५८९ वर्षे कार्तिकशदि २ मंगलवारे पंडित-श्रीनेमिदासाय पं. लालाख्येन लिखित्वा प्रदत्तं कर्मक्षय निमित्तं ॥ Reference - This MS. is noted in the Jinaratnakosa (Vol. I, p. 266); two works entitled Prabhañjanacaritra too are mentioned here. Their authors are respectively Mapigarasa and Yasodhara. मणिचूडनृपकी Manicüdanrpakatha (मणिचूडनिवकहा) (Manicudanivakaha) No. 1184 (=455 b) 1310 (d) 1886-92 Extent - fol. 170 to fol. 190, Description - Complete. For other details see No. Müladevakatha ___No. 491 of Vol. XIX (ii) 2 Page 223. Author -- Not mentioned. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018044
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 4 Digambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1988
Total Pages328
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy