SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ 300 Jaina Literature and Philosophy [1176 fol. 18b इति श्रीम' त्तपा 'गच्छालंकारहारभट्टारकप्रभु-श्रीसोमजयसूरि. शिष्यशिरोमणि-श्रीइंद्रनंदिसूरिराजविनेय( या )णुसिद्धांतसारसंकलिते श्रीदर्शनरत्नरत्नाकरग्रंथे श्रीमदनुगमापरपर्याये श्रीऋषभजिनपूर्वभवचरितोपनिषदभिधानायां प्रथमलहया कालचक्रस्वरूपवर्णनं नामा प्रथमस्तरंगः संपूर्णः ॥ etc. Ends - fol. 4150 एवं चतुरशीतिपूर्वलक्षाणि सर्वायुः प्रतिपाल्य सौवविहारेण प्रभूतभव्यजंतून्प्रतिबोध्य सिद्धिमगमत् श्रीभरतकेवलिसिद्धाततचतुष्कस्तदा च सपरिकरेण चक्रे श्रीनिर्वाणगमनमहामहः श्रीभरत केवलिनः । युगादौ दर्शितं येन जनोपकृतिहेतवे । धर्मस्वरूपं (v. 1. कर्मस्वरूपं in No.1287/1882-87) स्ता( स्या)नाभेयः श्रेयसे स नः ॥ १ इति श्री etc. भगवनिर्वाणभरतनिर्वाणवर्णननामा संपूर्णस्तृतीयस्तरंगस्तसमाप्तौ च समाप्तेयं तुर्यलहरी । तत्पूर्णीभवने च पूर्णतामगमत् श्रीदर्शनरत्नरत्नाकरग्रंथः ॥ शुभमस्तु श्रीश्रमणसंघाय ।। etc. श्रीजयचंद्रगुरूणां कृष्णब्राह्मी'ति लब्धबिरुदानां । श्रीसोमजयाचार्या अभवन् शिष्येषु मुख्यतमाः ॥ ५॥ तेषां नैकेऽभूवन् शिष्याः श्रीइंद्रनंदिसूरींद्राः । श्रीअमरनंदिवाचकवरास्तु पं० नंदिसहजाख्याः ॥ ६ ॥ वरराजसोमपंडितवादिवरानंदसहजनामानौ । पंडितवरेंद्रनंदिसुगुरोः संप्राप्तविधेन पुरा इति नैके पंडितास्तेषां ॥७॥ श्रीमत् सोमजयाभिधानगुरुणा दत्तव्रतेन क्रमात् । श्रीमत् सूरिवरेंद्रनंदिसुगुरोः संप्राप्तविद्येन च । संसारात्स्वमिंद्रसारगुरुणा निस्तारितेनार्णवात् । ग्रंथोऽयं विहितः परोपकृतये सिद्धांतसारेण तु ॥ ८ ॥ विक्रमतः सप्ततितिथि(१५७० )मितवर्षे विरचितश्चिरं नंद्यात् ॥ ग्रंथः श्रीदर्शनरत्नरत्नाकराख्योऽयं ॥ ९॥ अंगोपांगच्छेदोत्तराध्ययनसूत्रपिंडनियुक्तीः । भावश्यकनियुक्तिप्रमुखान्युपजीव्य सूत्राणि ॥ १० ॥ श्रीहेमसूरिरचितादिमजिनचरितानुसारतो प्रथिते । ग्रंथे यस्तु विरुद्ध तच्छोध्यं बुधवरैः सुधिया ॥ ११॥ संवत् १६५७ वर्षे भाद्रपदमासे शुक्लपक्षे चतुर्दशी गुरुवासरे । अथेह श्री' चंपावती'मध्ये लिखितंम् कल्याणमस्तु ।। etc. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018044
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 4 Digambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1988
Total Pages328
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy