SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ 276 Ends fol. 90b Jaina Literature and Philosophy जैनेंद्रशासन सुधारसपानपुष्टो देवेंद्र कीर्ति यतिनायक नैष्टिकात्मा तच्छिष्य संयमधरेण चरित्रमेत - त्सृष्टं समीरणसुतस्य महर्द्धिकस्य ९२ विशदशीलस्वर्धुनी सिलातलै राजहंस सोत्सवाय क्रीडनप्रियः स्वमतसिंधुवर्द्धनप्रकृष्टया मिनीनपीन - तेजसोत्सवप्रभामितः सुरेंद्र कीर्तिशिष्यविद्ययाद्यनंगमर्दनैकपंडितः कलाधरस्तदीयदेशानामवाप्य शुद्धबोधमाश्रितो जितो जितेंद्वियस्य भाक्तिकः ९३ Jain Education International 6 गोलशृंगार 'वंशे नभसि दिनमणिविर सिंहो विपश्चित् भार्या पृथ्वीप्रतीता तनुरुहविदितो ब्रह्मदीक्षाश्रितो भूत् तेनोच्चैरेष ग्रंथः कृत इति सुतरां शैलराजस्य सूरे: श्रीविद्यानंदिदेशात्सुकृतविधिवशात्सर्वसिद्धिप्रसिद्ध्यै ९४ इदं श्रीशैलराजस्य चरितं दुरितापहं रचितं 'भृगुकच्छे 'न श्रीनेमिजिनमंदिरे ९५ धर्मार्थी लभते वृषं धनयुतो वृद्धिं च निःस्वो धनं पुत्रार्थी स्वकुलोचितं च तनयं कामांश्च कामी लभेत् मोक्षार्थी वरमोक्षमाशु लभते प्रोक्तेन सांद्रेण किं तच्छैलमुनींद्रराजचरितं सर्वार्थसिद्धिप्रदं ९६ पठकः पाठकचैव वक्ता श्रोता च भावकः चिरं नंद्यादयं ग्रंथस्तेन सार्द्धं युगावधि ९७ प्रमाणमस्य ग्रंथस्य द्विसहस्रमितं बुधैः श्लोकानामिह मंतव्यं हनूमच्चरिते शुभे ॥ ९८ ॥ इति श्रीहनूमच्चरित्रे ब्रह्माजितविरचिते द्वादशः सर्गः समापश्चायं ग्रंथः लोकसंख्या २००० प्रमाणम् मिति भाद्रपद शुक्ला सप्तमी ७ शनिवारान्विता स. १९४० का शुभम् भूयात् ॥ For other details see the preceeding entry. हरिवंशपुराण No. 1154 Size - 111 in by 5k in. [1154 Harivamsapurāņa 1177 1891-95 For Private & Personal Use Only www.jainelibrary.org
SR No.018044
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 4 Digambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1988
Total Pages328
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy