SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 272 aina Literature and Philosophy [1150 Ends - fol. 21a एवं सुभौमचक्रेशो भावतीर्थ कृतःशुभम् । चरित्रं रत्नचंद्रो(5)हं यथाशक्तिमवर्णयम् ॥ ७७ ॥ अथ प्रशस्तिः ॥ अथासी 'न्मूल 'संघेऽस्मिन् गच्छे 'सारस्वता 'भिधे... तस्य पट्टे वरीवर्ति भट्टारकपदस्थितः। रत्नचंद्रो विदां मान्थः स्याद्वादसकलार्थवित् ॥ ८७ ॥ संवते षोडशाख्याने अशीतिवत्सरांकिते। मासि भाद्रपदे श्वेतपंचम्यां गुरवारके ।। ८८ ।। पत्तने 'पाटलीपुत्रे' मगधांतः प्रवर्ति न स्वर्धनीतरसेपार्श्व सुदर्शनालयाश्रिते ॥ ८९ ॥ सलेमसाहसद्राज्ये सर्वम्लेच्छाधिपाधिपे । रक्षत्यत्र धराचक्रं निर्जिताखिल विद्विषि ।। ९०॥ ...... . भीमाद्याद्वानना तत्राकार्य श्रीहेमकीर्ति यः। यं पट्टे स्थापयामासू रत्नेदुसंगसादरात् । २५ । (१०१) fol. 224 तेनेदं चरितं वर्णि जेसराजप्रसादतः । बादिचंद्रानुभावाचा चंद्राकै जयताञ्चिरं । २६ । ( १०२) एकोऽपि सिंहसदृशस्सकलावनीशो हत्वा पितुर्वधकृतौ नरकं प्रपद्य दुःखं प्रभुज्य बहुधा 'भरतेऽ' तस्मान् । निर्गत्य तीर्थपदभाग्भवितास्तु सिद्धौ ॥ २७ ॥ इति श्रीसुभौमचरित्रे सूरिश्रीसकलचंद्रानुचरभट्टारकश्रीरत्नचंद्रविरचिते विबुधश्रीतेजपालसाहायसापेक्ष्ये श्री खंडेलवाला 'न्वय — पट्टणि 'गो त्रांबरादित्यश्रेष्टिश्रीहेमराजनामांकिते सुभौमनर्कप्राप्तिवर्णनो नाम सप्ततमः सर्गः ॥ ७ ॥ संवत् १८२९का शाके १६९४ प्रवर्त्तमाने मासोत्तममासे मधुमासे स्वेतपक्षे तिथौ द्वितीयायां गुरवासरे लिपीकृतम् ॥ श्रीमत्पूज्यक्षितितलविश्रुतआचार्यजी श्री श्री १०८ श्री श्रीक्षेमेंद्रकीर्तिजी तत्सिध्यडुकमीपंडितजीवणरामेण लिप्प(पी)कृतम् महाराज श्रीबिजैसिंहनृपतिराज्ये 'अहिपुर 'नगरे श्रीचंद्रप्रभचैत्यालये वाचकानां पाठकानां शुभमस्तु ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018044
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 4 Digambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1988
Total Pages328
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy