SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ 910] Age - Author Begins - Samvat 1711. - - SakalakIrti. Ends •fol. 181b Jain Education International The Digambara Works 99 fol. 1 ॥ ॐ ॥ 33 "" " •pp3 [ J. LP.] 93 99 .. " "" 142a to 150b 150b to 1610 161a to 173b 1736 to 1816 For other particulars see the preceeding entry. XI XII XIII XIV XV XVI ,, XVII XVIII XIX XX 99 93 19 "" 53 99 39 " 39 " ॐ नमः सिद्धेभ्यः ॥ श्रीमंतं त्रिजगन्नाथ etc. as in the preceeding entry. 836 to 94a 94a to 103a 103a to 114a 114a to 1230 123a to 134a 134a to 142a विश्वाsयं विश्ववंद्यं etc. upto श्लोका: पिंडीकृता बुधैः ॥ १८९ ॥ as in the preceeding entry followed by : इति श्रीवृषभनाथचरित्रे भट्टारकश्रीसकलकीर्त्तिविरचिते वृषभनाथनिर्वाणगमन वर्णनो नाम विंशः सर्गः ॥ २० ॥ ग्रंथसिंष्या ॥ ४६२८ ॥ स्वस्ति श्री । अथ संवत्सरे स्मिन् श्रीनृपतिविक्रमादित्यराजे संवत् १७११ वर्षे शाके १५७६ प्रवर्तमाने मागिसिरमासे कृष्णपक्षे प्रतिपदातिथौ बुधवासरे मृगसिरनक्षत्रे सिधियोग्ये श्रीभूलसंघे नंद्याम्नाये बलात्कारगणे सरस्वतीगच्छे कुंदकुंदाचार्यान्वये भट्टारकश्रीपद्मनंदिदेवा तत्पट्टे भट्टारक श्रीशुभचंद्रदेवा त्रिपंचाशत्क्रियाप्रतिपालकान् साहश्रीषेतसीसाह श्रीनेतसीतेनेदं आदिपुराणाख्य शास्त्रं लिवाप्य श्रीमत्मंडलाचार्य श्री श्री १०८ श्री श्रीभूषणजी तत् शिष्य ब्रह्मरूपचंद तस्मै सत्पात्राय प्रदत्तं घटापितं निजज्ञानावरणी कर्मक्षयनिमित्तं भव्यजनप्रतिबुधाय ॥ छ ॥ ज्ञानवा ज्ञानदानेद । निर्भयो भयदानतः । अन्नदानात् सुषी नित्यं । निर्व्याधिभैषजा भवेत् ॥ १ ॥ यावत् जिनधर्मोयं लोकस्थितिदयापरः । यावत्सुरनदी वाहस्तावन्नंद पुस्तके ॥ २ ॥ 17 For Private & Personal Use Only www.jainelibrary.org
SR No.018044
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 4 Digambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1988
Total Pages328
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy