SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ 256 Jaina Literature and Philosophy [11351 written in red ink; foll. numbered in both the margins; in the left-hand margins, the title is written as HT; and at times as सि. मा: complete; condition very good. Age-Samvat 1890. Author - Devadatta. Begins -- fol. 12 ॐ नमः सिद्धेभ्यः ॥ श्रीअर्हट्यो नमः ।। श्री(स)रस्वतै नमः ॥ श्रीगुरुभ्यो नमः ॥ अथ सम्मेदसिखरमाहात्म्य लिष्यते ॥ ध्यात्वा यत्पदपाथोज etc. as in the preceding entry. Ends-fol. 640 श्री' मूल 'संघे etc. upto श्रीमत्संभेदमाहात्म्यमेवं पूर्णीकृतं बुधा ॥१४॥ as in the above and this is followed by the lines as under : अष्टादशशतैरस्य श्लोकसंख्या प्रगीयते ॥ स ववैः सादरं धीरा अंगीकुर्वतु भावत ॥ १५ ॥ यावच्चंद्रदिवाकरौ गगनयौ यावत् स्वराधीश्वरो यावद् भूमिरियं विराजति लथा यावत् कृशानुर्मुरुत् । तावद् ग्रंथवरो(s)यमत्र सकलाभीष्टार्थ सिद्धिप्रद ॥ श्री संमेद 'महीभृतः प्रतिदिन कंठे सभातिं तिष्टतातू ॥ ११६ ॥ इति श्रीभगवल्लोहाचार्यानुक्रमेण श्रीभट्टारकजिनेद्रभूषणोपदेशाछीमदीक्षितदेवदत्तकृते श्रीसंमेदशिखरिमहात्म्ये समाप्तिं ॥ सूचक्येनाम एकविशतिमो(s)ध्याय ॥ २१॥ ग्रंथ अपूर्वी लिषतः 'संमेदा'चलवर्णनं ॥ लिष्यतं 'माधोपुरा'मध्येः जिनमिंदरपठनार्थ ॥१॥ देवगिरुप्रसाद्येनः दयाधर्मपरायणः तापकृतनिमस्कारं जिनवानी लिष्यते भव ॥ २ । चीरंजीवोपवालातं ............... राम । समेदमहात्म्य लिष्यतं ॥ ३ ॥ मंदिरचढप्रयो । मती। भाद्रमासे सुक्लपक्षे ॥ तिथि नवमीवासरे। संवत् अष्टादिशनीवे । १८९० ॥ वारसूर्यशुभदने ॥१॥ जासं पुस्तग द्रष्टवा । तादृसं लिखितं मया ।। यदि सुद्धं ममसुद्धं । मम दोसो न दीयते ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018044
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 4 Digambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1988
Total Pages328
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy