SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ 248 Juina Literature and Philnsophy [1127 Author - Acārya Somakirti, pupil of Bhimasena of Nandi Saigha. Subject - Seven stories in Sanskrit pertaining to seven vices viz. gambling, flesh-eating, wine-drinking, prostitute hunting, theft and illicit connection with another's wife. There is one story per vice. Begins - fol. 10 ॥ ॐ॥ ॥ ॐ नमः सिद्धेभ्यः॥ श्रीसरस्वतीगणेशाभ्यां नमः ॥ ॥ श्रीगुरुभ्यो नमः ।। प्रणम्य श्रीजिनान् सिद्धानाचार्यांन पाठकानू यतीन् सर्वद्वंद्व(द) विनिर्मुक्तान् सर्वकामार्थदायकान् १ ततो(s)पि सारदादेवीं कल्याणवलिवल्लरी जिनेंद्रवदनोद्भूतां नत्वा भक्त्या प्रमोदतः २ गुरूणां चरणौ नत्वा वक्ष्ये बुद्धयानुसारतः सप्तानां व्यसनानां हि कथा भव्यहिताय वै ३ etc. Ends-fol.43a 'नंदी' भटाक्षे विदिते हि संधे श्रीभीमसेनस्य पदप्रशादान् विनिर्मितो मंदधिया मया(5)यं विस्तारणीयो भुवि साधुसंधैः ७० यो वा पाठति विमृश्यति शृणोति भव्यो(s)पि भावनायुक्तः लभते च सौष्यमनिशं ग्रंथ सोमकीर्तिना रचितः ७१ रसनयनसमेते वाणयुक्तेन चंद्रे (१५२६) गतिवति शति नूनं विक्रमस्यैव काले प्रतिपदधवलायां माघमासस्य सोम्ये हरिभवनमनोन्ये निर्मितो ग्रंथ एषः ७२ सहश्रद्वयसंख्यो(s)यं सप्तषष्टि (२०६७) समन्वितः सप्तैव व्यसनाद्यैश्च कथासमुच्चयांततः ७३ यावत् सुदर्शनो 'मेरु 'विच्च सांगरोद्धरा तावनंदत्वयं लोके ग्रंथो भव्यजनार्चितः ७४ द्यूतं च १ मांसं च २ सुरा च ३ वेस्या ४ पार्द्धि ५ चौरी ६ परदारसेवा ७ एतानि सप्तव्यसनानि लोके घोरातिघोरे नरकेषु यांति ७५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018044
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 4 Digambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1988
Total Pages328
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy