SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ 240 Jaina Literature and Philosophy [1120 Begins --- fol. 1b॥ ॐ॥ श्रीवर्द्धमानाय नमः॥ श्रीवर्द्धमानमानंदं नौमि नानागुणाकरं ॥ विशुद्धध्यानदीप्ताचिहु(हुँ )तकर्मसमुच्चयं ॥१॥ बाल्येपि मुनिसंदेहनिर्नाशाद्यो जिनेश्वरः ॥ सन्मतित्वं समापन्नः सन्मत्याख्यां समाश्रितः ॥ २ ॥ etc. Ends -fol. 1196 जयतु जितविपक्षो मूलसंघः सुपक्षो हरतु तिमिरभारं भारती ‘गच्छ ' वारः नयतु सुगतिमार्ग शासनं शुद्धवगं जयतु च शुभचंद्रः कुंदकुंदो मुनींद्रः ॥ १७ ॥ ... तच्छिष्येण शुभेदुना शुभमनः श्रीज्ञानभावेन वै पूतं पुण्यपुराणमानुषभवं संसारविध्वंसकं नोकीर्त्या व्यरचि प्रमोह( ? )वसतो(तौ) जैने मते केवलं नाहंकारवशात्कवित्वमदतः श्रीपद्मनाभेहितं । २३ । इदं चरित्र पठतः शिवं वै श्रोतुश्च पद्येश्वरवत्पवित्रं भविष्णु संसारसुखं नृदेवं संभुज्य सम्यक्तफलप्रदीपं ॥ २४ ॥ चद्रार्कहेमगिरिसागरभूविमानगंगानदोगगनसिद्ध शिलाश्च लोके तिष्टंति यावदभितो वरमर्त्यशंवास्तिष्टंतु कोविदमनोबुजमध्यभूताः ॥ १२५॥ इति श्री श्रेणिकभवानुबद्धभविष्यत्पद्मनाभपुराणे आचार्यश्रीशुभचंद्रविरच्यते पंचकल्याणकवर्णनं नाम पंचदशः पर्वः ।। १५ ॥ Reference - For comparison - (author) 1) Srenika caritra Jaimitra 2) , 3) , Gajādharalāla 4) , Purana Bāhuball (Vardhamānakavya) __For some details about king Srenika my article " महावीर स्वामीना भक्त भूपतिओः नरेश्वर श्रेणिक " (published in — Jaina' Dipavali issue 22-10-76) be consulted. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018044
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 4 Digambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1988
Total Pages328
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy