SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ 1114] The Digambara Works 233 Author - Bhattaraka Sakalakirti. Subject - Story of king Śripāla in Samşkšta poetry emphasising prowess of Siddhacakra Bhakti. Begins - fol. 1b ॥ ॐ॥ ॐ नमः सिद्धेभ्यः॥ चतुविंशतितीर्थेशान् धर्मासाम्राज्यनायकान् ॥ श्रीमतस्त्रिजगन्नाथान् वंदे(s)नंतगुणार्णवान् ॥ १॥ विश्वविघ्नहरं पूज्यं विश्वशर्मकरं परं॥ सिद्धचक्रं नमस्याभि ध्येयं वंद्य जगत्सतां ॥ २ ॥ After 3 to 4 verses we have :श्रीपालभूपते(:)सारं चरित्रं पावनं महत् ।। वक्ष्ये श्रीसिद्धचक्रा फलव्याख्यानहेतवे ॥ ६ ॥ etc. Ends - fol. 35a इदं पवित्रं व्रतमाचरंति ये दृग्विशुद्धा नृसुरादिसौख्यं । भुक्ता चिरात् सिद्धिपदं व्रजति श्रीपालवच्चा खिलकोतिनोक्तं ॥ १५० ।। ज्ञात्वेति दक्षावतमाचरंतु सिद्धान्मनां सिद्धिसुखाय यत्नात् ॥ शर्माकर दुर्लभमात्मशतया श्रीधर्मवीजं परमार्थधाम || १५१ ॥ चतुःश्लोकाधिका अष्टशतश्लोका (८०४) भवंति वै ॥ पिंडीकृताश्चरित्रस्यास्यात्र श्रीपालभूपतेः ॥ १५२ ॥ इति श्रीपालनृपचरित्रे भट्टारकश्रीसकलकीर्तिविरचिते श्रीपालनिर्वाणगमनवर्णनो नाम सप्तमः परिच्छेदः ॥ ७ ॥ इति श्रीश्रीपालनृपचरित्र संपूर्णमिदं ॥॥ संवत् १८६८ भाषाढ कृष्ण ३ रविवारे लिखापितं पंडितजीश्रीरत्नचंदजीस्वयंपठनार्थ लिपीकृतं महात्माबक्सराम श्रीचंद्रप्रभुचैत्यालयः ॥ ॥ श्रीरस्तु ॥ ॥ श्री ॥ ॥ --30 [J. L. P.] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018044
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 4 Digambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1988
Total Pages328
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy