SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ 196 w Jaina Literature and Philosophy प्राप्य धर्मोपदेशेन पुष्णाति स्म निरंतरं । भूमंडलमखंडश्रीसुंदरः परमेश्वरः || ३२ युग्मं ॥ फाल्गुने सितपंचम्यां भरण्यां स जिनेश्वरः । ' सम्मेदशिखरा 'रूढो निर्वाणं समुपेयिवान् ॥ ३३ रत्नत्रयविधानकथा No. 1078 - Jain Education International यो यो रत्नत्रयस्यैतद्विधास्यति विधानकं ॥ अवाप्स्यति स स प्रायो मुक्तिमेतामनश्वरी ॥ ३४ सुधासनाथामिति गैातमस्य गिरं सकण्णांजलिभिर्निपीय । अमंदरोमांचचयाञ्चितांगः । श्रीश्रेणिको धाम जगाम भूप: ॥ ३५ श्रीमत्प्रभै दुमुनिपद्विजराजवाणीसच्चंद्रिकाभिमुखचित्तच कोरकेण ॥ श्रीपद्मनंदिमुनिना जनबोधनार्थं रत्नत्रयस्य विमलेति कथाभ्यधायि ॥ ३६ इति रत्नत्रयकथा समाप्त || || शुभं भवलेखक पाठकयोः ॥ ॥ लिखितं पं श्रीगोगा ॥ ॥ श्रीरस्तु ॥ ॥ श्री ॥ Extent fol. 13b to fol. 150. Description Complete. For other details see Candanaşaşṭika supra. Author - Ratnakirti. Subject-Story pertaining to a vow named as Ratnatraya. Begins - fol. 136 Ends-fol. 15b [1078 Ratnatrayavidhānakathā 634 (d) 1875-76 श्रीवर्द्धमानमानम्य । गौतमादिकसद्गुरून् । विधिं वक्ष्ये । यथा ( ss ) स्नायं विमुक्तये ॥ १ ॥ etc. समंत ३ कल्यानक पूजां । प्रसाय... कारि । अनेयः कोपि पुरुषः । स्त्री वा एतद्विधानं समाचरति भावपूर्व स एवंविधं पालं प्राप्नोति न संदेह || इति श्रीपंडितरतनकीर्तिविरचितेयं रतनत्रयविधानकथा समाप्ता ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018044
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 4 Digambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1988
Total Pages328
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy