SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ 174 Jaina Literature and Philosophy [1058 मेघमालावतकथानक Meghamālāvratakathānaka 1466 (b) No. 1058 1886-92 Extent - fol. 143a to fol. 145b. Description-Complete. For other details see Sravanadvadasikatha. naka No. Author -- Not known. Subject -A story pertaining to Meghamala, a vow. Srenika, Cillana and Jayāvati are mentioned here Jayāvati was born in the 16th heaven. This is the Digambara view. Begins - fol. 143a ॥ॐ॥ नमः श्रीवर्द्धमानाय गौतमाय महामुने । मेघमालावृतं वक्षे सुखसंपतिहेतवे ।। १॥ etc. Ends - fol. 145b तस्य प्रभावेन राज्यलक्ष्मी रूपयौवनसौभाग्यं पुत्रपौत्रमंडितअखंडितशीलपतिव्रता इत्यादि गुणपरिपूर्णा संजाता त्रैलोक्यवर्लभा इति श्रुत्वा श्रेणिक महाराजा चिलणासह व्रतं समाचरितं गृहीतवान् तत्र विजयभद्रराज्ञा जयावती पुनरपि व्रतं समाचरितं परिपूणे व्रते विधिपूर्वक उद्यापनं कृत्वा निजपुत्राय राज्यं दत्वा वानप्रस्थसंजातः जयावती भर्जिकावतं धृतं ॥ धर्मध्यानेन अंतकाले सल्लेखनां कृत्वा । 'अपराजिता 'विमाने महमिंद्रो जातः ॥ जयावती स्त्रीलिंग छित्वा षोडशमे स्वर्गे देवो संजातः । इहागत्य मुक्ति यास्यति । एकावतारं । भपरो(5)पि जः (यः)को(s)पि पुरुषः स्त्री 'मेघमाला 'व्रतं करोति भन्यस्य कारापयति पूर्वमेव उक्तं भवति ॥ छ । इति मेघमालाव्रतकथानकं समाप्तं ॥ छ ॥ छ ॥॥छ ॥ मेघमालाव्रतकथानक Meghamālāvratakathānaka 634 (f) No. 1059 1875-76 Extent - fol. 17a to fol. 18b. Description - Complete. For other details see Candanasastika supra. Author - Not known. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018044
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 4 Digambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1988
Total Pages328
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy