SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ 1046] The Digambara Works hence numbered as 41st; complete ; the first and the last foll. seem to be subsequently added in place of the original; Granthagra 1507. Age - Samvat 1827. Author Sridhara alias Sadhu Lakṣmaṇa. Subject — Life of Bhavisyadatta in 15 cantos, in Sanskrit Begins - fol. 16 ॥ ॐ नमः ॥ श्रीमंत त्रिजगन्नाथं नमामि वृषभं जिनं । इंद्रादिभिः सदा यस्य पादपद्मयी नता ॥ १ ॥ यस्य भाति स वः पातु शुभ्रः चं ( श्रं द्रप्रभो जिन्दः । शशी सिंहासने व्योम्नः सेवां कर्तुमिहागतः ॥ २ ॥ Jain Education International शांतिं करोतु भव्यानां स शांतिः षोडशो जिनः । यं न जेतुमलं मारो जिता येनारयो ( 5 ) खिलाः ॥ ३ ॥ Ends – fol. 410 चंद्रप्रभस्य जगतामधिपस्य तीर्थे यातेयमद्भुतकथा कचिकंठभूषा विस्तारिता च मुनिनाथगणैः क्रमेण ज्ञाता मयाप्यपरसूरिमुखांबुजेभ्यः ॥ ५१ ॥ भक्त्या ये चरितमेतदनूनबुध्या श्रुण्वंति संसदि पठति च पाठयंति दत्वा धनं निजकरेण च लेखयंति व्युद्माहभावरहिताश्च लिखति संतः ॥ ५२ ॥ ते भवंति बललक्षणयुद्धाः श्रीधरामलसुखा जनमुख्याः । प्राप्तचिंतितसमस्त सुखार्थाः शुभ्रकीर्तिधवलीकृतलोकाः ॥ ५३ ॥ 163 इति श्रीभविष्यदत्तचरिते विबुधश्रीधरविरचिते साधुलक्ष्मणनामांकिते पंचदशः सर्गः ॥ १५ ॥ संपूर्ण (णं भवतु संवत् १८२७ वरषे श्रावणसुदि १२ कदिन इदं ग्रंथ प्रपूरकृतं पंडितनानिगदासेन कृतं । अस्य ग्रंथसंख्या १५०७ For Private & Personal Use Only www.jainelibrary.org
SR No.018044
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 4 Digambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1988
Total Pages328
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy