SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ 1040] The Digambara Worke 157 Age -- Samvat 1766. Author- Ratnanandin. Subject - Life of Bhadrabāhusvāmin; side by side this work points out the origin of the Svetāmbara sect and that of Amali samgha in Sanskrit. Begins - fol. 10 सद्बोधभानुना भित्वा जनानामांतरं तमः । यः सन्मतित्वमापन: सन्मतिः सन्मतिं क्रियात् ॥ १ ॥ etc. शक्त्या हीनोऽपि वक्ष्येऽहं गुरूभक्त्या प्रणोदितः । श्रीभद्रबाहुचरितं यथाज्ञानं गुरूक्तितः ।। ६ ॥ etc. fol. 6a इति श्रीभद्रबाहूचरिते आचार्यश्रीरत्ननंदिविरचिते भद्रबाहुजन्मदीक्षाग्रहणवर्णनो नाम प्रथमः परिच्छेदः ॥ १॥ fol. 9a इति श्री षोडशस्वमफलकथाजगुरुविहारकरणो नाम द्वितीयः परि० fol. 120 इति श्री अभीष्टसुखप्राप्त्यै तृतीयोऽधि० ॥ ३ ॥ Ends -fol. 180 भद्रदोश्चरितं वक्तुं शक्यतेऽल्पधिया कथं । तथाप्यविस्तरं दब्धं हीरोकार्योपरधतः ॥ श्वेतांशुकमतोद्भूति मूढान् ज्ञापयितुं जनान् । व्यरीरचमिमं ग्रंथं न स्वपांडित्यगवंतः ॥ ११ ॥ इति श्वेतांबरमतोत्पत्तिआमलीसंघोप्तत्तिवर्णनो नाम चतुर्थोऽधि०॥४॥ इति श्रीभ चरितं । सं १७६६ फाल्गुनव० ९ लि० वृंदावतीमध्ये श्रीनेमिनाथजिनालये भाचार्यश्रीशुभचंद्र तच्छिष्य पं० नगराजेन लिषितं स्वकर्मक्षयनिमि। भद्रबाहुचरित्र Bhadrabāhucaritra 648 No. 1040 1875-76 Size - 123 in. by 5, in. Extent -27 folios; 9 lines to a page; 34 letters to a line. Description - Country paper tough and white; Devanāgari characters; bold, big, legible and good hand-writing; borders of only Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018044
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 4 Digambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1988
Total Pages328
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy