SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 132 Jaina Literature and Philosophy चैषांगवेशेन मावसदृढा निर्व्यूढचारुवता | दीर्घायुर्वलभद्रदेवहृदया भूयात्पदं संपद ॥ २५० ॥ इति श्रीभट्टारक श्रीमल्लिभूषणगुरूपदेशात्सूरि श्रीश्रुतसागरविरचिता पल्यविधानव्रतोपाषानकथा समाप्त ॥ संवत १७१४ वर्षे फागुण वदि ११ बलत्कारगणे सरस्वतीगच्छे कुंदकुंदाचार्यान्वये भ० श्रीचंद्रकीर्तिदेवात्पदे भट्टारक श्रीदेवेंद्र | कीर्त्तिदेवास्तत्पदे भट्टारक श्री नरेद्रकीर्त्तिदेवास्तदाम्नाये षडेलवालान्वये अजमेरागोत्रे चौ० गोदन तस्यै पुत्रा चत्वारः प्रथम चौ० उदा द्वितीयकाजुतृतीय चौ० लक्ष्मीदास वौ० माहिमलयतेषां मध्ये चौ० लक्ष्मीदासतद्भार्ये प्रथमभार्या ललितोदेनस्य पुत्रा चौ० छीतस्य भार्ये द्वे प्र० भार्या लाडी तस्या पुत्रो वौ हेमराजः द्वितीयाभार्या स्वरूपदे तस्या पुत्र विरजी नातु चौ० साहिमल तस्य भार्या साहिव तस्य पुत्रौ द्वौ प्रथमपुत्र रिषभदास द्वितीयपुत्र चौ भजैराज चौरिषभदासस्य भार्या रैणादे तस्या पुत्रा त्रप प्रथम कुरुभौ द्वितीय भदानंद तृतीय जैन साधुहषों सुंदरमनोहर च तेषा मध्ये चौधरी लक्ष्मीदास तीर्था लालता तत्पुत्रा वाइक सुत्रा द्वितीया भार्या लाडमदे तयो शावंकल्याणक व्रतउद्यापतीर्थ आवार्य श्रीमहेद्रकीर्त्तियोग्यं घटापितं सागानेरमध्ये शुभं भवतु राजाधिराजश्रीजय सिधराजघवर्त्तमाने पल्यविधानव्रतोपाख्यान No. 1017 Extent - fol. 56 to fol. 12a. Description - Complete. For other details see Purandaravidhānakatha infra. Author — śrutasāgara, disciple of Mallibhūsana. - Palyavidhanavratopākhyāna Subject – Narrative about the Vrata known as ' Palya'. Begins - fol. 6a Jain Education International [1017 ॥ श्रीविद्यानंदिपादाब्जं हृदि ध्यात्वोन्नतिपदं सूत्रानुसारतः पल्यविधानं रचयाम्यहं १ मात्र भारते क्षेत्रे जंबूद्वीपस्य मंडने देशोस्ति मगधः पद्मपरागैगौरकुंजरः २ etc. For Private & Personal Use Only 1122 (c) 1884-87 www.jainelibrary.org
SR No.018044
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 4 Digambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1988
Total Pages328
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy