SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ 1006] The Digambara Works 121 Ends (Text) - fol. 401a गच्छे श्रीमति मूलसंघतिलके सारस्वतीये शुभे विद्यानंदिगुरुपपट्टकमलोल्लासप्रदो भास्करः । ज्ञानध्यानरतः प्रसिद्धमहिमाचारित्राचूडामणिः श्रीभट्टारकमल्लिभूषणगुरुर्जीयात् सतां भूतले । ९२ । प्रोद्यत्सम्यक्तरत्नो जिनकथितमहासप्तभंगीतरंगे । निर्दूतकांतमिथ्यामतमलनिकरः क्रोधनकादिदुरः । श्रीमजेनेंद्रवाक्यामृतविशदरसः श्रीजिनेंदुप्रवृद्धि - । जर्जीयान्मे सूरिवों व्रतनिचयलसत्पुण्यपुण्यश्रुताब्धिः । ९३ मिथ्या वादांधकारक्षयकरणरविः । श्रीजिनेंद्रोहिपद्मद्वंद्व निद्वंद्वभक्तिर्जिनगदितमहाज्ञानविज्ञानसिंधुः । चारित्रोत्कृष्टभारो भवभयहरणो । भव्यलोकैकबंधु जीयादाचार्यवों विशदगुणनिधिः । सिंहनंहीदी मुनींद्रः । ९४ । यस्योपदेशवसतो जिनपुंगवस्य नेमे पुराणमकुलं शिवसौख्यकारि चक्रे मयापि मतितुच्छतयार भत्त्या। कुर्यादिदं शुभतमं मम मंगलानि । ९५ । शांति कातिं सुकीर्ति सकलसुखयुतां संपदामायुरुच्चैः । सौभाग्यं साधुसंग सुरपतिमहितं सारजैनेंद्रधर्म । विद्यां गोत्रं पवित्रं सुजनजनसुतं पुत्रपौत्रादि तातिं । श्रीनेमेः सत्पुराणं दिशतु शिवपदं वोन भव्या पवित्रं । २९६ । इति त्रिभुवनैकचुडामणि-श्रीनेमिजिनपुराणे भट्टारक-श्रीमल्लिभूषणशिष्याचार्य-श्रीसिंहनंदीनामांकिते ब्रह्मनेमिदत्तविरचिते श्रीनेमितीर्थकर-परमदेवपंचमकल्याणकव्यावर्णनो पद्मनाभ-नवमबलदेव-कृष्णनाम-नवमनारायणजरासंधनाम-प्रतिनारायणचरित्रव्यावर्णनाम षोडशोधिकारः समाप्तम् १६ सुभ. भवतुः ॥ लिखितं संवत् १७८२ वर्षे श्रावणमासे कृष्णपक्षे द्वितीयोतिथौ लिषितं शनिवासरे उदयपुरे Ends (Tabba ) -- fol. 402a इति त्रिभुवनरो एकचूडामणि नेमिनाथ तेहनो चरित्र श्रीमल्लिभूषणना शिष्य भाचार्यसिंहनंदिनामांकित ब्रह्मनेमिदत्तविरचित श्रीनेमीतिथंकर परममंगलीक देव पंचमकल्याणच्यावर्णनो पद्मनाभ नवमबलदेव कृष्णनवमो जरासिंघतिणरा चरित्रवर्णनाम सोलमो अधिकार संपूर्णः ॥ ज्ञानवान(न् )(ज्ञान) दानेन निर्भयो भयःदानत: अभ(य)दानात् सुखी नित्यं निर्व्याधी भेषजाद्भवेत् ॥१॥ ॥ श्रीमन्नेमिजिनेंद्रस्य पुराणं...वनोत्तम ...16 [J. L.P] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018044
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 4 Digambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1988
Total Pages328
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy