SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ 116 Jaina Literature and Philosophy [1001 अथेह जंबूमति द्वीपे सुदर्शनमेरोः दक्षिणस्यां दिशि ‘भरत 'क्षेत्रे श्री. भार्यखंडे 'अयोध्या 'नाम नगरी । etc. Ends - fol. 70 बहुकालं राज्यं कृत्वा दत्त्वा अमितं जयमुनिसमीपे दीक्षां जग्राह बाह्याभ्यंतरेण तपसा मुक्तिं जगाम । अन्योऽपि यः इद विधानं करिष्यति सोऽपि ईदृग्विधां विभूतिं प्रापयिष्यति । श्रीपद्मनंदीमुनिराजपदे शुभोपदेशी श्रीशुभचंद्रदेवः । श्रीसिद्धचक्रस्य कथावतारे चकार भन्यांबुजभानुमाला ॥ सम्यग्दृष्टिविशुद्धात्मा जिनधर्मे च वत्सलः। जालका कारयामासेयं कथां कल्याणकारिणी ॥१॥ इति श्रीनंदीश्वरकथा संपूर्ण समाप्ता। नन्दीश्वरविधानकथा Nandiśvaravidhānakathā 634 (k) No. 1001 1875-76 Extent - fol. 450 to fol. 476. Description - Complete. For other details see Candanasastika supra. Subject Narrative about Nandiśvaravrata in Sanskrit prose. Begins - fol. 456 ॥ॐ॥ ॐ नमः ॥ अथ अठाहीनंदीस्वरकथा लिष्यते ॥ पांतु श्रीपादपद्मानि । पांचाना परमेष्टीनां ।। लालितानि सुराधीशा । चूडामणिमरीचिभिः । इहैव जंबूद्वीपे भरतषेत्रे । आर्यखंडे । अयोध्याधिपतिं । इष्वाकवंसोद्भवः । etc. Ends-fol. 47a भावनाभायतिराक्रमेण स्वर्गापवर्गफलं लभते । यः व्याख्यानं करोति । श्रणोति श्रद्धानं करोति । तस्य महापुण्यं भवति ॥ ॥ इति श्रीनंदीस्वरविधानकथा समाप्ता ॥ २० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018044
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 4 Digambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1988
Total Pages328
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy