SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ 112 Jaina Literature and Philosophy 1996 Begins - fol. 10 ॐ नमः सिद्धेभ्यः ॥ sfantagit: etc. as in the preceding entry. Ends-fol. 114a तत्रासाद्य (the verse numbered as 185 in this MS) etc. as in the above upto एकविंशतितमः सर्गः ॥ २१॥ followed by : श्रीमानमेयमहिमास्ति स नोमका(?)नां । वंशः समस्तजगतीवलयावतंसः । हस्तावलंबनमवाप्य समुल्लसंती। वृद्धापि न स्रवलति दुर्गपथेऽपि लक्ष्मीः ॥ १ ॥ मुक्ताफलस्थितिरलंकृतिषु प्रसिद्ध- । स्लवादेव इति निर्मलमूर्तिरासीत् । कायस्थ एव निरवद्यगुणानुगृह्णन् । एकोऽपि यः कुलमशेषमलंचकार ॥ २ ॥ etc. तस्य भार्या राधा नाम । अईत्पदांभोरुहचंचरीकस्तयोः सुतः श्रीहरिचंद्र आसीत् । गुरुप्रसादादमला बभूवुः सारस्वते स्रतसि यस्य वाचः ॥ ३ ॥ etc. सकर्णपीयूषरसप्रवाहं रसध्वनेरध्वनि शास्त्रवाहः । श्रीधर्मशर्माभ्युदयाभिधानं महाकविः काव्यमिदं व्यधत्त ॥ ७ ॥ etc. इति श्रीधर्म० समाप्तं । संवत्सरे ज्ञानगुप्तिसंयमपृथिवी(?)मिते माघमासे सितेतरपक्षे दर्शतिथौ श्रीमूलसंधे etc. कुंदकुंदाचार्यान्वये 'खंडेलवाला 'न्वये भट्टारक श्रीमच्चंद्रकीर्तिस्त. भ. श्रीमद्देवेंद्रकीर्तिस्त. भ. श्रीमन्नेरंद्रकीर्तिस्तच्छिष्याचार्यवय॑श्रीमदुदयभूषणास्तदंतेवासिमनस्विश्रीमत्तुलसीदासैलिखितमिदं ॥ श्रीम'न्मालव 'देशे ‘कविलास 'नाम्निदुर्गे श्रीम' कुर्मा 'न्वयविमूषणराजा श्रीमदमसिंहराज्यप्रवर्तमाने श्रीचंद्रप्रभजिनचैत्यालये चातुर्मास्यं कृतं । लेखक etc. धर्मशर्माभ्युदय No. 996 Size -- 101 in. by 4g in, Dharmaśarmābhyudaya 1435 (a) 1886-92 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018044
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 4 Digambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1988
Total Pages328
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy