SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ 102 Jaina Literature and Philosophy [986 foll. slightly damaged; red chalk used; yellow pigment, too; black ink and white paste also used in place of this pigment; foll. 47-70 also numbered as 1, 2, etc; complete. Total granthāgra 12,000. Age-For further details see the previous entry. Author of the comm. – Nemicandra, pupil of Devanandi, pupil of Pandit Vinayacandra. Begins ( Text ) – fol. 16 - श्रियं जगद्बोधविधौ etc. as in the preceding entry. (Comm.) ॐ नमो वीतरागाय ॥ श्रीमान् शिवानंदनयीशवंद्यो भूयाद्विभूत्यै मुनिसुव्रतो वः । सद्धर्म संभूतिनरेंद्र पूज्यो भिन्नेन्द्रनीलोल्लसदंगकातिः ॥ १ ॥ जीयान्मृगेंद्र विनयेदुनामा संवित्सदाराजितकंठपाठः । प्रक्षीववादी भकपोल भित्ति प्रमाक्षरैः स्वैर्नखरैर्विदार्य ॥ २ ॥ तस्यात्र शिष्योऽजनि देवनंदी सदब्रह्मचर्यव्रतदेवनंदी | पादांबुजद्वंद्वमनिंद्यमर्थ्यं तस्योत्तमांगेन नमस्करोमि ॥ ३ ॥ त्रैलोक्य कीर्तेश्चरणारविंदं पारे नयाणधितरां प्रणम्य । पिपासतां राघवपांडवीयां टीकां करिष्ये पदकौमुदीं तां ॥ ४ ॥ etc. Ends ( Text ) fol. 215a नीत्या यो गुरुणा etc. as in the last but preceding entry इति समाप्तः ॥ Jain Education International - Ends (Comm.) - fol. 2156 तस्य धनंजयस्य कवेः कृतितः कृतेः प्रादुष्यत् स्थायियशः कर्तृलंघते कानंभोनिधीन् केनेव गांभीर्यादिगुणापनोदविधिनेव कथमुच्यैः । यः श्रीदेव्या मातुनंदनः पुत्रः स्थितः क जरान्न्याये कथंभूतो वसुदेवतः प्रति वसुदेवस्य पितुः प्रतिनिधिः पुनः कथंभूतः दिशः उपदेशान् उपात्तवान् । कस्या नीत्या नीतेः केन गुरुणा सूरिणा किमाख्येन दशरथेनेति शेषः । इति निरae etc. upto अष्टादशसर्गः समाप्तः as in the preceding entry followed by श्रीदेवीवसुराजसूनोः कवेर्दाक्षिणात्यस्य धनंजयस्य काव्यटीका ॥ पुस्तकं प्रथितमेतदवन्यां शाखरागरमिताधिजनेन । For Private & Personal Use Only www.jainelibrary.org
SR No.018044
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 4 Digambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1988
Total Pages328
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy