SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ 1099.1 III. 4 Malasairas 461 Subject. A gloss on the commentary to Avaśykasūtravṛtti composed by Haribhadra Sūri. Begins.-- fol. ra ँ नमो वीतरागाय || जगत्त्रयमतिक्रम्य स्थिता यस्य पदत्रयी । विष्णोरिव तमानम्य श्रीमदायजिनेश्वरं ॥ १ ॥ शेषाना नमस्कृत्य जिनानजितपूर्वकान् । श्रीमतो वर्धमानातान मुक्तिशर्मविधायिनः ॥ २ ॥ समुपासितगुरुजनतः समधिगतं किंचिदात्मसंस्मृतये । संक्षेपादावश्यक विषयं टिप्पनमहं वच्मि ॥ ३ ॥ etc. Ends. fol. 625 सांप्रतं कुल्माषानाभित्याचाम्लं प्रायोग्यं च दिदर्शयिषुराह ॥ कुम्मासा पुण पुत्वमित्यादि । सक्तूनाश्रित्याह । सतुगा जवाणमित्यादि सुबोधं नवरं गोधूमयवभा (? भू ) ज्जिका धाणिकाः शेषं प्रायः सुगमं । यावत्प्रत्याख्याननिर्युक्तिः समाप्तेति ॥ छ ॥ तत्समाप्तौ च श्रीमदभयदेवसूरिचरणांबुजचंचरीकश्री हेमचंद्रसूरिविरचित आवश्यकवृत्तिप्रदेशव्याख्याटिप्पनकं समाप्तमिति ॥ छ || इति गुरुजनमूलादर्थजातं स्वबुद्ध्या यदवगतमिहात्मस्मृत्युपादानहेतोः । तदुपचरितमेतद्यत्र किंचित्सदोष afe कृतगुतोषैस्तत्तु शोध्यं मुनींद्रैः ॥ छद्मस्थस्य हि मोहः कस्य न भवतीहि मोहवशगस्य । बुद्धिविरहितानां विशेषतो मद्विधासुतां || इति । छ । ग्रं. ४६...? This is followed by the lines in a different hand as under:संविग्नेनांलिपदा 'तप' गणपतिविजय सेन सूरीणां । श्रीरामविजयकृतिना चित्कोशे प्रतिरियं मुक्ता ॥ १ ॥ Reference.-Published in D. L. J. P. F. Series as No. 53 in A. D. 1920. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018039
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 3
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy