SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ 18 [ 17 Jaina Literature and Philosophy मिति श्री ' बृहत्खरतरगच्छे श्रीजिन समुद्रसूरि पट्टालंकारश्री जिन हंससूरिविरचितायां श्रीआचारांगप्रदीपिकायां द्वितीयः श्रुतस्कंध (:)ः ॥ श्रीवीरशासने क्लेशनाशने जयिनि क्षितौ । Jain Education International सुधर्मस्वाम्यपत्यानि गणाः संति सहस्रशः ॥ १ ॥ गच्छ (:) 'खरतर 'स्तेषु समस्तस्वस्तिभाजनं यत्राभूवन् गुणजुषो गुरवो गतकल्मषाः ॥ २ ॥ श्रीमानु (द) द्योतनः सूरिर्वर्द्धमानो जिनेश्वरः । जिनचंद्रो (S) भयदेवो नवांगीवृत्तिकारक ( : ) ॥ ३ ॥ ग्रथिका (ता) नेकसग्रंथो निर्ग्रथानां श (शि) रोमणि ( णिः) । दुर्लभो दुर्धियां धीमद्वल्लभो जिनवल्लभः ॥ ४ ॥ जिनदत्तो जिनचंद्रो जिनपरासी जिनेश्वरश्वैचः (?) । स जिनप्रबोधजिन चंद्रसुगुरुजिनकुस (श)लजिनपद्मा (:)५॥ जिनलब्धिर्जिनचंद्र: संघोदयकृज्जिनोदयगणेशः । जिनराज सूरिगणभृत्तत्पालंकृतिप्रवणः ॥ ६ ॥ तत्पट्टे सिद्धांतस्वर्णपरीक्षाकषोपलप्रख्याः । श्री जिन भद्रयद्राः श्रीजिनचंद्राश्व तत्पट्टे ॥ ७ ॥ ये द्वे ( है ) धममलशीला (:) प्रियगुणिनो दूरमस्तदु ( : ) शीलाः । श्रीजिन समुद्रसूरिप्रवरास्ते तदनु संजजुः ॥ ८ ॥ तत्पादपङ्केरुहभृंगसन्निभा स्तत्सेवनासादन (? दित) शास्त्र सौरभाः । तच्छिष्यलेशा, गुणिभिः समादृता गणाधिपा ( : ) श्रीजिनहंस सूरयः ॥ ९ ॥ श्री लूणकर्ण राज्ये मंत्रीश्वरकर्मसिंहसंघपतौ । 'क्रम' नगरे मुनिशरचंद्रमितवर्षे ॥ १० ॥ सट (वृत्तिशास्त्रादिविहारकारिणां महात्मनां निर्मलसूत्रधारिणां । ज्ञानक्रियाभ्यासवतां हि तेषां कुलोद्भवैः श्रीजिनहंससूरिभिः ॥ ११ ॥ आचारदीपिकेयं विनिर्मिता देवकुलिकया तुल्या | अल्पावबोधयतिगण मतिदैवतसंनिवेशकृते ॥ १२ ॥ साहाय्यमत्र चक्रुः श्रीपाठक देवतिलकनामानः । दक्षाः शिष्याः वाग्गुरुगुरुदयासागरेंद्राः ॥ १३ ॥ गीतार्थशिरोमणिभिः श्रीपाठकभक्तिला भयतिमुखैः (ख्यैः) । संशोधिता तथापि च यदत्र दुष्टं विशोध्यं तत् ॥ १४ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018036
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1935
Total Pages416
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy