________________
Shri Mahavir Jain Aradhana Kendra
www.kobatith.org
Acharya Shri Kailassagarsur Gyanmandir
३७४
कैलास श्रुतसागर ग्रंथ सूची पे.-१. सुभद्रासती कथा, सं., पद्य, (पृ. १अ-३आ), आदिः अस्ति दत्तद्विषक्तं; अंतिः भद्रां सुभद्रागतिं., पे.वि. श्लो.६१. पे:२. ऋषिदत्तासती कथा, सं., पद्य, (पृ. ३आ-२१आ), आदिः अस्तीह भरतक्षेत्रे; अंतिः मुदारानन्दसन्दोहमूहि., पे.वि.
श्लो.४४८. १२४८१. षडावश्यकसूत्रवृत्ति कथा सङ्ग्रह, संपूर्ण, वि. १६वी, श्रेष्ठ, पृ. ७२, जैदेना., प्र.वि. प्र.पु.-ग्रं. १९५१., प्र.ले.श्लो. (२६४)
यावत्सूर्ये शशीयावद्यावज्जैनेंद्रशाशनं, (२७४११.५, १३४४०-४२).
षडावश्यकसूत्र-टीका, सं., गद्य, आदिः श्रीमन्नाभिकुलाब्ज; अंतिः सौधर्मे स सुरो भवत्. १२४८२. विविध कथा सङ्ग्रह, संपूर्ण, वि. १७वी, श्रेष्ठ, पृ. ५२, पे. २३, जैदेना., प्र.वि. सर्वग्रं. २५१०., संशोधित, (२६.५४११,
१५४६४-७०). पे-१. अघटकुमार चरित्र, सं., पद्य, (पृ. १अ-४आ), आदिः प्राणिनामसहायनामपि०; अंति: रतिचारे० स्युः कदापि. पे..२. वसुभूति सुमित्र कथा, सं., गद्य, (पृ. ४आ-१०अ), आदिः धर्माज्जयो जगत्यत्र; अंतिः वसुभूतिरिवाप्रमत्तैः पे.-३. मदिरावती कथा, सं., गद्य, (पृ. १०अ-१०आ), आदिः बुधैर्विधीयतामेको; अंतिः सुकृत एव समाचरन्तु. पे:४. देवराजादि कथा, सं., गद्य, (पृ. १०आ-१४अ), आदिः अविचार्य कृतं कार्यं; अंतिः तप सास्वरगात्. पे.५. पुण्यसार कथा, सं., गद्य, (पृ. १४अ-१६अ), आदिः साधर्मिकाणां वात्सल; अंतिः ज्ञानमुपाय॑सिद्धः. पे.६. सूरपाल कथा, सं., गद्य, (पृ. १६अ-१८अ), आदिः दानधर्मधुरीणस्य; अंतिः सुखास्पदं पदं प्राप. पे.-७.धनद कथा-दानधर्मे, सं., गद्य, (पृ. १८अ-१९आ), आदिः दानधर्मप्रभावेण; अंतिः व्यसनविषय० करोति. पे.८. जिनदत्त कथा, सं., गद्य, (पृ. १९आ-२०आ), आदिः आहारैः प्रासुकैर्ये; अंतिः भवेतु शिवश्रियं लेभे. पे.-९. अमरसेन वज्रसेन कथा, सं., गद्य, (पृ. २०आ-२३अ), आदिः दानधर्मं समाश्रित्य; अंतिः शिवश्रियं प्रापतुः. पे.-१०. वनमाला कथा, सं., गद्य, (पृ. २३अ-२४अ), आदिः शीलाभिरामारामापि; अंतिः स्वर्धाम भेजतुः. पे.११. रोहिणी कथा, सं., गद्य, (पृ. २४अ-२४आ), आदिः दृष्टादृष्टफलं शीला; अंतिः प्रान्ते सुगतिं गता. पे..१२. शीलवती कथा, सं., गद्य, (पृ. २४आ-२६आ), आदिः शीलप्रभावतः प्राणी; अंतिः एवं शीलं पालनीयं. पे.-१३. कलिङ्गसेना कथा, सं., गद्य, (पृ. २६आ-२८आ), आदिः अभूत्कलिङ्गसेनाया; अंति: महिम्ना गतौ सुरलोकम्. पे.-१४. कुसुमकुमार कथा, सं., गद्य, (पृ. २८आ-३३अ), आदिः तपः प्रोतेन कुसुमसार; अंतिः शिवशर्म स लभन्तेन्ते. पे.-१५. विद्याविलासनृप कथा, सं., गद्य, (पृ. ३३आ-३४आ), आदिः विधिवद्विहितादस्मात्; अंतिः सिद्धिमध्यासामास. पे.-१६. गुणवर्म कथा, सं., गद्य, (पृ. ३४आ-३७अ), आदि: जोओण विहि बहुमाणी; अंति: जनेन विधौ प्रयत्नः. पे.-१७. भुवन कथा, सं., गद्य, (पृ. ३७आ-३७आ), आदिः उद्धारं जैनभवते; अंतिः स्वर्धाम जगाम. पे.-१८. श्रीदत्त कथा, सं., गद्य, (पृ. ३७आ-३८अ), आदिः योधिगत्यपदं किञ्चिन्; अंतिः जातौ द्वावपि सुखिनौ. पे.-१९.शृङ्गदत्त कथा, सं., गद्य, (पृ. ३८अ-३८आ), आदिः अतिलोभो न कर्त्तव्यो; अंतिः प्राप्ताः सुखं भेजुः. पे.२०. मल्लिजिन कथा, सं., गद्य, (पृ. ३८आ-४०अ), आदिः जम्बूद्वीपे अपरविदेह; अंतिः तान् प्रवाजितवान्. पे.२१. रत्नशेखरराजा कथा, सं., गद्य, (पृ. ४०अ-४५अ), आदिः विषयान् काचवत्त्यक्त; अंतिः प्रापल्य शिवं लेभे. पे:२२. धनपालकवि कथा, सं., गद्य, (पृ. ४५अ-४८आ), आदिः पुरा समृद्धिविशालाया; अंतिः कविः तत्र सुखं तस्थौ.
पे.२३. ऋषिदत्तासती कथा, सं., गद्य, (पृ. ४८आ-५२अ), आदिः भरते रथमर्दनपुरं; अंतिः सिद्धिं भेजतुः. १२४८३. कथासङ्ग्रह व श्लोक, संपूर्ण, वि. १८वी, श्रेष्ठ, पृ. २५, पे. ६, जैदेना., (२४.५४१०.५, १३४४०-४२).
पे.-१. रोहिणीतप विषये-अशोकचन्द्र कथा, मु. कनककुशल, सं., पद्य, (पृ. १अ-८अ), आदिः श्रीमान्पार्श्वजिन; अंतिः
विनिर्मिता कनककुशलेन.,पे.वि. श्लो.२०१. पे..२. मृगसुन्दरी कथा, सं., पद्य, (पृ. ८अ-१३अ), आदिः प्रणम्य प्रथमं देवं; अंतिः स्युः सुखसम्पदः., पे.वि. श्लो.१४७. पे.३. दामनक कथा-जीवदया विषये, सं., गद्य, (पृ. १३अ-१६आ), आदिः अत्रैव भरतक्षेत्रे; अंतिः स्वर्ग जगाम. पे.४. कुलवालक कथा, सं., गद्य, (पृ. १६आ-२१आ), आदिः अत्रैव भरतक्षेत्रे; अंतिः स्वर्गं जगाम.
For Private And Personal Use Only