________________
Catalogue of Sanskrit & prakrit Manuscripts Pt. VI ( Appendix)
185
Opening:
1057/23913 महासंहिता ॥ श्रीगणेशाय नमः । श्रीकालिकायै नमः ।। मृद्वम्भोजसुरासुरेन्द्रनिकरस्फूर्जकिरीटोल्लसज्ज्योत्स्नाऽऽलीढ़पदारविन्दयुगलं तत्त्वस्वरूपो रविः । ब्रह्माण्डोदरसंस्थिताखिलजगध्ध्वांतस्य विध्वंसनं, यःकुर्वन्निखिलं जगत्यनुदिनं पर्येतु कालात्मकम् ।।१।। ज्योतिश्शास्त्रं समग्र प्रथमपुरुषतः स्वर्णगर्भाद्विदित्वा पूर्वं ब्रह्मा ततो पर्य खिलमुनिगणाः प्रार्थनायञ्चकार । तच्चेदं सुप्रसन्न मृदुपदनिकरैर्गु ह्यमध्यात्मरूपं. शब्दं विश्वप्रकाशं ग्रहचरितमिदं निर्मलं ज्ञानचक्षः ॥२॥
स्कन्धद्वयं घृतविचित्रमर्थ । गम्भीरमादावधुना यदुक्ता ।। तत्संहिता स्कन्धमिदं तृतीयं । वक्ष्ये जगन्मोहननामधेयम् ।।३।।
Closing:
अष्टाविंशति संख्या वा सूक्त न पुरुषेण च । प्रोषधीन्विनिक्षिप्य साधयेऽमृतेनथ ॥६॥ दर्भासने गुरु: शिष्यं प्राङ्मुखं स्थापयेत् । ततः स्थापितेन जलेनैव स्नापयेत् । जातवेदसा ॥७॥ प्राचार्य पूजयेद्वितं दैवज्ञ च विशेषतः ॥ गो भू हिरण्यवस्त्रादीन् ब्राह्मणेभ्यः प्रयच्छति ।।८।। एवं शान्तिकरं कर्म कुर्यादायुः प्रवृद्धये ॥
इति वृद्धवसिष्ठ ब्रह्मर्षि विरचितायां महासंहितायां कूहूयोग विधानाध्यायः समाप्तः ॥ श्रीरस्तु ।।
कल्याणमस्तु ।। शुभंभवतु ॥
Post-colophonic:
संवत् १९३४ शके १७६६ वर्षे प्रथम ज्येष्ठ वध ११ बुधवारे श्री उद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org