________________
168
Opening
Closing :
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur-Collection
Jain Education International
श्री विघ्नराजाश्रितविश्रुतेन जनार्दने नेड्य जनार्दनेन ||२|| श्री मेदपाटान्वय भूषणानां ज्योतिर्मुकुन्दस्य वपुर्भवानाम् ॥ मूलस्थकक्कोक सहोदराणां तोच शिष्याधिकृत पण्डितानाम् ||३|| शुभं भवतु ॥
808/23659 आर्याशतक
॥ श्री गुरु श्री पादुकाभ्यो नमः ॥ श्री कामाक्ष्यम्बा श्रीपादुकाभ्यो नमः ॥ श्रीएकनाथ श्रीपादुकाभ्यो नमः ॥ श्री काञ्चीपुरी श्रीपादुकाभ्यो नमः ॥ मुककविसार्वभौम श्रीपादुकाभ्यो नमः ॥ श्री मूककविसार्व श्रीपादुकाभ्यो
सुधासहचरीवाणी
नमः ॥
श्री
भौम
कारण परचिद्रूपा काञ्चीपुर सीम्नि कामपीठगता ॥ काचन विहरति करुणा काश्मीरस्तवककोमलाङ्गलता ॥ १॥
|| श्रन्ब ०|| कवीपुर० कारण० काश्मीर० काचनकरुणा विहरतीत्यन्वयः ॥ १ ॥ ||टीका || काररणात् षट्त्रिशत् तत्त्वतः प्रकृतितोतोवा परा कारण पर सा चासौ चिद्रपा कारणपरचिद्रूपा, यद्वा कारणं सर्वजगद् हेतु भूतं परं परशिवाख्यं चित् चैतन्यं तदेवरूपं यस्याः सा, तथाविधा काञ्च्येवपुरं काञ्चीपुरम्, तेस्य सीम्नि अन्तभागे, कामपीठगता कामरूपपीठे प्राप्त काश्मीरं कुकुमं, काश्मीर जन्माग्नि शिखमित्यमरः । तस्य यः स्तबको गुच्छस्तद्वत् कोमलाङ्गरुपालता यस्यासा तथाविधा कान कापि सर्वदेवेभ्यः श्रेष्ठा अनिर्वचनीया करुणा, करुणा रूपिणी जयति । जयति करूणा का चिदरुणा इति सौन्दर्यलहर्या श्रीमत्या करुणा रूपत्वेनेति प्रतिपादनात् ॥ १॥
जय जय जगदम्बशिवे, जय जय कामाक्षि जय जयाऽद्रिसुते !! जय जय महेशदयिते ! जय जय चिद्गगनकौमुदीधारे !! Se !!
|| अन्वयः ॥ हेजगदम्ब ! हे शिवे ! त्वं जय जय, हे कामाक्षि ! हेऽद्रिसूते ! त्वं जय जय, हे मशदयिते । त्वं जय जय, चिद्गगनकौमुदीधारे । त्वं जय जयेत्यन्वयः ॥ ६॥ ॥ टीका | कवि; स्वात्मानं कृतकृव्यं मत्त्वा स्वहर्षमुद्घाटयन् श्रीमती हर्षयति तद्यथा । हे जंगदम्ब ! जगन्यातर्जय जय सर्वोत्कर्षेण वर्तस्व । हे शिवे !
For Private & Personal Use Only
www.jainelibrary.org