________________
Catalogue of Sanskrit & Prakrit Manuscripts Pt. IV ( Appendix) [399
पार्वतीको रुद्रः, लक्ष्म्याः माया ईश्वरो मेश्वरो हरिः, पार्वतीपरमेश्वरश्च पार्वती परमेश्वरौ, हरहरी, तौ द्वावहं पार्वतीपरमेश्वरौ वंदे, कथं भूतो पार्वतीपरमेश्वरौ जगतः पितरौ गच्छति गङ्गच्छति विनश्यतीति जगद् तस्य जगतः, जगतो विश्वस्य माता च पिता च पितरो आदेश्च द्वंदे अनेन पातृशब्दस्य
लोपः पुनः कथं भूतो........ Closiog
अस्यार्थः राज्यं राज्ञी विधिवत् विधिपूर्वकं स्वर्णसिंहासनस्था अशिषत् मातु वनितां राज्यकार्याणि सङ्ग्रामादीनि कथं करिष्यतीति । हि निश्चितं भर्तुः स्वामिनः आज्ञा एव गरिष्ठा तस्याः आज्ञा एव गुर्वी इति
भेदः शेषं समस्तं पूर्ववत् । इति शुभम् ॥ Colophone
इति वा० श्री कमललाभगणीनां शिष्य वा० चरणधर्मविरचितायां श्रीरघुकाव्यटीकायां वंशप्रतिषेधराज्ञिराजनिवेशोनामैकोनविंशतिसर्गस्य वृत्तिः
समाप्ता ॥१६॥ Post-Colophonic: संवत् १६१२ वर्षे पोह सुदि १२ रवी युगप्रधानश्रीजिनचन्द्रसूरि तत्शिष्य
महोपाध्याय समय राजगति तत्शिष्य वा० अभयसुन्दरगणि तत्शिष्य महोपाध्याय कमललाभतत् शिष्यवाचकशिरोमणिश्रीलब्धिकीत्तिगणी तशिष्यपंडितसकलकलामण्डितलब्धिरङ्गगणि तवशिष्यज्ञानविमलभ्रातृलब्धिविमलप्रभृतिवाचनायलिपीकृता । शुभं भूयात् लेखक पाठकयोः ।।
2251 प्राशीर्वादाष्टकम्
Opening
॥ श्रीगणेशाय नमः ॥ गणपतिसममूर्तिर्गीष्पतिस्स्फूतिमूर्तिः सुरपतिसमधामा यत्सुताः साधुरामाः ।। हरिहरसमनामा पूर्णकामाः सकामा, यदजिरमभिरामा यान्त्यसौ कान्तिधामा ॥१॥ शशिन इव दशाशाश्चन्द्रिके वापनुते ते विमलधवलकीतिस्तद्भवान् कान्तिचन्द्रः ।। सुरभि सितयशोञ्चत् पूरकर्पूरतुल्यं हरति सकलचेतोभासि वा कान्तिचन्द्रः ॥२॥ परमसुखविपश्चित् कल्पिताकल्पमाशी: फलतु फलमनल्पं कल्पवल्ली मतल्ली ।। जयपुरनमरेन्द्राऽमात्यसत्कान्तिचन्द्रः सुखमनुभवतु श्रीपुत्रपौत्रादिकानाम् ॥९॥
Closing
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org