________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
173
OPENING
8473. पाण्डित्यदर्पणः
श्रीगणेशाय नमः । यस्य ज्ञानदयासिन्धोः प्रसत्ते: विश्वपूरुषाः ।
भवन्ति विबुधा भूमौ तं वन्दे परमं गुरुम् ॥१॥ भगवति गुरुदेवे नमस्कृते सर्वे देवा नमस्कृताः स्यः । यदुक्तं श्रीभागवते.
प्राचार्य मा विजानीयान्नावमन्येत कहिचित्। चतुर्थे प्रकाशे वासुदेवशब्दभाश्रीकृष्णरावनबलदेवइत्युक्तिमुद्दिश्य लिखनं ॥१॥ पंचमे प्रकाशे रामनवमीनिर्णयः । षष्ठे प्रकाशे श्राद्धनिर्णयः॥ सप्तमे प्रकाशे मेट इति सूत्रस्य निर्णयः ॥ अष्टमे प्रकाशे पुसी शब्द निर्णयः ॥४॥ मंगल्याशब्दनिर्णयः ॥५॥ आर्याणीशब्दनिर्णयः।।६।।
CLOSING
8474. पुरुषोत्तमदासकविकुलकान्तसिद्धान्तः पुरुषोत्तमदाससिद्धान्ते ज्योतिः शास्त्र प्रकाशितम् लिख्यते । प्रणतिकृतिसमस्तशास्त्र हेतुर्व्यसनमहार्णवतारणकसेतुः । जगदवनसमाप्तिसर्वशाली घटयतु मंगल राशिमंशुमाली ॥१॥
वृक्षगुल्मलतावल्यस्त्वक्सारास्तृणजातयः। कीतिश्च मानुषे लोके प्रेत्य चैव फलं शुभम् ।।
CLOSING
wwwwwww
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org