________________
Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix)
नमो ब्रह्मस्वरूपाय सतीप्राणपराय च । नमस्याय च पूज्याय हृदाधाराय ते नमः ।।२।। पञ्चप्राणाय देवाय चक्षुषस्तारकाय च । ज्ञानाधाराय पत्नीनां परमानन्दरूपिणे ॥३॥ पतिब्रह्मा पतिविष्णुः पतिरेव महेश्वरः। पतिश्च निर्गुणाधारो (र:)कृष्णरूप नमोऽस्तुते ॥४॥ क्षमस्व भगवन् दोषं ज्ञानाज्ञानं कृतं च यत् । पत्नीबन्धो दयासिन्धो दासोदोषं क्षमस्व नः ।।
इदं स्तोत्र महापुण्यं सृष्यादौ तन्मया कृतम् ॥६॥ इति श्रीब्रह्मवैवर्ते श्रीकृष्णजन्मखण्डे पतिस्तोत्रं संपूर्णम् ॥ श्रीकृष्णार्पणमस्तु ।।
COLOPHON
3999. भगवतीमाहात्म्यम् ff. 38a, 39b, 4ob and 4rb illustrated
4061. रामस्तवराजस्तोत्रम् Illustrations between ff. 4b and 5a;
b and 8a; and IIband I2a
OPENING
4069. रामस्तवराजस्तोत्रम् Flowery multicoloured illustrations on ff. I and 14. 4082. वासुदेवनवाध्यायिस्तोत्रम्
।। श्रीवासुदेवाय नमः ॥ शौनक उवाच
न्यासध्यानादय: कार्या इत्युक्तं तत्कथं भवेत् ।
बीजपल्लवमन्त्रांश्च वद पाठविधिक्रमम् ।।१।। सूत उवाच
कथयिष्यामि संक्षेपान्यासध्यानाद्यनुक्रमम् । यदा सुसिद्धिलसतां मालामन्त्रस्य सिद्धिदः ॥२॥ वृत्ते भागवता: पूज्या गदितान्यत्र चेरिता, भूपुरे दश दिक्पाला: सायुधाः चाथसिद्धयः ।।६४।। स्वर्णादिषु च भूर्जादौ लेख्यो गन्धाष्टकेन च।
चक्रः पूज्योऽयवा धार्यः सर्वकामार्थासिद्धिदः ॥ ६५ ।। ___ इत्यादित्यपुराणे सौरसंहितायां वासुदेवनवाध्यायोस्तोत्रपटलाध्यायः श्री रस्तु ।। शुभं भवतु ॥
CLOSING
COLOPHON
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org