________________
Catalogue of Sanskrit & Prakrit Manuscripts Pt. III-B (Index-Works)
Krsnacandrasya-paustikanāmāni कृष्णचन्द्रस्य पौष्टिकनामानि 54 Krsna-premāmstam कृष्णप्रभामतम् 54 Krsna-premamrta-stotram कृष्णप्रमामृतस्तात्रम् I32 Krsṇabhakti-candrikā कृष्णभक्तिचन्द्रिका 312 Krsnabhakti-lahari-stotram कृष्णभक्तिलहरीस्तोत्रम् 132 Krşņa-yugalāstakam कृष्णयुगलाष्टकम् 56 Kęsņa-rasavilāsaḥ कृष्णरसविलास: 372 Krsñalahari-stotram कृष्णलहरीस्तोत्रम् 134 Krsna-sarpagati stotram कृष्णशरणागतिस्तोत्रम् 134 Krsna-saranastakam कृष्णशरणाष्टकम् 56 Krspa-sahasranāma-stotram कृष्णसहस्रनामस्तोत्रम् 56 Krsna-stavarāja-stotram कृष्णस्तवराजस्तोत्रम् 12 Krsna-stutih कृष्णास्तुतिः 12 Krsna-stotram कृष्णस्तोत्रम् 12 Krsna-haridra-kalpah कृष्णहरिद्राकल्पः 392 Krsņāsraya-stotram with Tikā कृष्णाश्रयस्तोत्रं सटीकम् 134 Kệsņāstakam कृष्णाष्टकम् 56 Krşņāstaka-dvayam कृष्णायकद्वयम् 56 Krsnāştasatanäma-stotram कृष्णष्टाशतनामस्तोत्रम् 56 Krsnastavimsati-nama-stotram कृष्णाष्टाविंशतिनामस्तोत्रम् 56 Krsnāstottara-s'atanäma-stotram कृष्णाष्टोत्तरशतनामस्तोत्रम् 56 Ketüdaya-phalādi केतूदयफलादि 424,466
Keraliya-pras naḥ केरलीयप्रश्नः 508 Kokas'āstram कोकशास्त्रम् 386 'Ko nāma tratum ksamah' astakam 'को नाम त्रातुं क्षमः' अष्टकम् 56 Kosthaka-cakram कोष्ठकचक्रम् 510 Kautuka-bhramari कोतुकभ्रमरी 282 Kautuka-ratnāvali कोतुकरत्नावली 382 Kaupina-pañcakam कौपीनपञ्चकम 56 Kaula-rahasya-s'atakam कौलरहस्यशतकम् 204 Kaulikārcana-dipikä कोलिकाचनदीपिका 204 Kamsavadha-nāțakam कसवधनाटकम 310 Kriya-kartr-karma-guptani vimsa
kāvyāni क्रियाकर्तृ कर्मगुप्तानि विंशकाव्यानि 282 Kriya-kalapah क्रियाकलापः 348 Kriya-kāla-ganottarah क्रियाकालगणोत्तरः 392 Kriyāratna-samuccayaḥ त्रियारत्नसमुच्चयः 346 Kriya-sangrahah क्रियासंग्रहः 348 Kvāthādhikārah क्वाथाधिकारः 394 Ksetrapāla-dhyānam क्षेत्रपालध्यानम् 134 Kşetra-pālāstakam क्षेत्रपालाष्टकम् 56 Khanda-prasastih खण्डप्रशस्ति: 282 Khețavibhāṣaṇam with Sāriņi खेटविभूषणं सारिणीसहितम् 490
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org