SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ 32 Catalogue of Sanskit & Prakrit Manuscripts Pt. III-(A) (Appendix) CLOSING नेतद्वयासानभिमत मित्याशङ्कयौं बुधैर्यतः । साक्ष (क्षि)गी मम मन्दस्य प्रेर्या भन्दा मनीषिका ॥३॥ प्रथमस्कन्धमारभ्य प्रमेयार्थान् महामुनिः। द्वादशस्कन्धपर्यन्त मामि (तानि)दानीमलीलिखत् ।।४।। प्रासोच्छी विश्वनाथ: प्रवरतरभरद्वाज वंशावतंसः, शान्तात्मा कृष्णभक्तोऽभवदथ तनुजो यस्ततो रामचन्द्रः । तत्पुत्रश्चित्रकाव्यागमरचनपटुः श्रीजगोविन्दनामा, । तस्यासीनन्दनो य: सकलगुणकलावन्दितः कृष्णचन्द्रः ॥१॥ तस्यात्मजः कमललोचननामधेयः, श्रीनीलशैलनिलयः कलयनकस्मात् । कौतूहलं हृदि हरेर्ज[गदीशलीला चिन्तामणि विवतिमारचयाञ्चकारं ॥२॥ श्रीमद्वयासमहामुनिविहितवान् वेदान् पुराणान्यपि, . व्यस्यैवापरिपुष्पनारदमुनेलब्ध्वा निदेशं हि यत् । श्रीमद्भागवतं हि शब्द भगवद् पं स्वसन्तोषकृ. त्तस्य श्रीभगवत्त्वबोधन कृते प्रामाण्यमादर्शयत् ।।३।। जन्मायेत्यादिनान्दीमिह तु विहितवानद्भुताचिन्त्यशक्तिः, __ स्वाभाव्यात्तत्र सन्दर्शयितुमिव नवं चारु कारुण्यभावात् । मद्धीराविश्चकार प्रविततविवृति तत्प्रमेयाननेकै - रथैरत्यर्थमेतां तदियमुरघिया तत्कृतैवेति बोध्यम् ॥४॥ यद्यस्ति सम्बन्धहवंति (?)विरोधप्रतीतिच्यतसंस्कृतत्वम् । सर्व तु सोढव्य मिदं तदीयसम्बन्धतस्तत्र खलु स्वतोऽस्ति ।।५।। इति श्रीभगवल्लीलाचिन्तामणी श्रीभागवतनान्दीपद्यव्याख्याने द्वादशस्कन्धार्थदिग्दर्शनं समाप्तोयं ग्रन्थ: समाप्तः ॥ लिखायितं भट... __1694. भागवतम् 2 illlustrations on ff. I b. and 18sa by Ūdā Caterā (Painter) 1704. भागवतं भावार्थदीपिकोपेतम् __ 2 illustrations on ff. I b.& 59a. COLOPHON : OPENING 1789. भागवतं तात्पर्य्यदीपिकोपेतम् || श्रीगोकुलानन्दो जयति ॥ प्रणम्य श्रीगुरु भूयः श्रीकृष्णं करुणार्णवम् । लोकनाथं जगच्चक्षुः श्रीशुकं तमुपाश्रये ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy