SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ 30 OPENING: CLOSING : COLOPHON: OPENING : Catalogue of Sanskrit & Prakrit Manuscripts Pt. III - (A) (Appendix ) CLOSING: COLOPHON : Jain Education International 1536. गुरुगीता ॥ श्री गुरवे नमः ॥ ॐ अस्य श्रीगुरुगीतास्तोत्रमंत्रस्य परमशिव ऋषिः, विराट् छन्दः, श्रीगुरुपरमात्मा देवता, हं बीजं, सं शक्तिः, क्रौं कीलकं श्रीगुरुप्रसादसिद्धयर्थे जपे विनियोगः । संसारसागरसमुद्धरणैकमन्त्रं, ब्रह्मादिदेवमुनिपूजित सिद्धमन्त्रम् । दारिद्र्यदु:खभयशोकविनाशमन्त्रं, इति श्रीस्कन्दपुराणे उमामहेश्वरसंवादे गुरुगीतास्तोत्र ं समाप्तम् ॥ शुभम् ।। 1 illustration in the beginning. वन्दे महाभयहरं गुरुराजमन्त्रम् ।।५४।। 1539. गोपालगीता ॥ श्रथ गोपालगीताप्रारम्भः ॥ श्रीगोपालचूडामणये नमः ॥ लोमहर्षण उवाच धर्माभिवृद्धिरिह धर्मसुतस्य कीर्त्या, ब्रह्मोवाच पापक्षि (क्ष) तिर्भवति भीमगुणानुवादात् । fasutraरित्रकथया रिपुरेति नाशं, धन्वन्तरिरुवाच व्याधि धुनोति मनुजो यमयोर्यशोभिः ॥ १ ॥ ये मानुषा गतरुषा मनसा मुकुन्दं, वृन्दावनान्तरगतं सततं स्मरन्ति । मन्यामहे वयमिति प्रकटं जनन्याः, स्तन्यं कदाचिदपि ते न पुनः पिबन्ति ॥ २ ॥ इदं शरीरं शतसन्धिजर्जरं पतत्यवश्यं परिणामदुर्वहम् । किमोषधं पृच्छसि मूढ दुर्मते निरामयं कृष्णरसायनं पिब ।। ११६ ॥ ग्रन्थकार उवाच श्रयि जनः शरणं भवतो निजश्चरणपङ्कजमेति हरिद्विजः । त्वमसि भक्तिमतां जगतां गुरुर्मदनमोहन मोहमपाकुरु ॥ ११२ ॥ श्रीगोविन्द मुकुन्दकुन्ददशन श्रीदाममित्र प्रभो श्रीदामोदर दीनबान्धव हरे वृन्दावनाधीश्वर ! श्रीराधारमणव्रजाङ्गणरमस्पादाब्ज सरकङ्कण ! श्रीमद्बालतमालकोमलरुचे गोपाल ! मां पालय ।।११३।। इति श्रीहरिद्विजविरचिता श्रीगोपालगीता संपूर्णा ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy