________________
Catalogue of Sanskrit & Prakrit Manuscripts Pt. III.A (Index-Works)
37
S'āradotsava-paurņamāsi-mähätmyam शारदोत्सवपौर्णमासीमाहात्म्यम् 248 Slāriraka-mimāmsā (Brahmasutra) शारीरकमीमांसा (ब्रह्मसूत्रगता) 272 Sāriraka-mimāṁsābhāşyam शारीरकमीमांसाभाष्यम् 280 Sālākarma-paddhatih शालाकर्मपद्धतिः 92 Salibhadra-caritrastha-visistasabda.
paryāyāḥ शालिभद्रचरित्रस्थविशिष्टशब्दपर्यायाः 426 Slāstra dipikā शास्त्रदीपिका 264 Sāstrartha-viveka-pratipattih शास्त्रार्थविवेकप्रतिपत्तिः 92 Siksa-patram शिक्षापत्रम् 284 Siksa-sloki शिक्षाश्लोकी 284 Sikha-homab शिखाहोमः 134 S'iropanişad शिरोपनिषद् 36 Sivagitā शिवगीता 180 Sivagitā with Dipikā-tikā शिवगीता दीपिकाटीकोपेता 180 Siva-caturthi-vrata-kathā शिवचतुर्थीव्रतकथा 250 S'ivadrsti-prakaraṇam with Țika शिवदृष्टिप्रकरणम् (सटीकम्) 290 Siva-puranam शिवपुराणम् 125, 206 S'ivapājādipikā शिवपूजादीपिका 134 S'ivapājā-paddhatiḥ शिवपूजापद्धतिः 134 S'ivapājā.vidhiḥ शिवपूजाविधिः 134,136 Siva-māhātmyam शिवमाहात्म्यम् 248 Slivarātri-kathā शिवरात्रिकथा 248 Sivaratri-vrata-katha शिवरात्रिव्रतकथा 248,250
Siyarātri-vrata-māhātmyam शिवरात्रिवतमाहात्म्यम् 250 Sivarātri-vratod yāpana-vidhib शिवरात्रिव्रतोद्यापनविधिः 136. Sivalinga-pratistha-vidhih शिवलिङ्गप्रतिष्ठाविधिः 136 Sliyasankalpopanisad शिवसङ्कल्पोपनिषद् 18 Siva-sūtram with Vimars'ini Țikā शिवसूत्रम् (विमर्शिनीटीकोपेतम्) 290 Siva-havana-paddhatih शिवहवनपद्धति: 136 Sivādi-linga-pratisthā-vidhih शिवादिलिङ्गप्रतिष्ठाविधिः 136 Sivärcana-vidhib शिवाचनविधिः 136 Silata pabhāvanā-kulakam with Stabaka शीलतपभावनाकुलकम् (सस्तबकम्) 392 S'ilopades'amālā-prakaraṇam with
Tika & Balavabodha शीलोपदेशमालाप्रकरणम् (टीका-बालावबोधसहितम्)
392 Sukaraja-katha शुकराजकथा 426 Suka-vyāsa-samvadah शूकव्याससंवादः 180 Sluka-samvadah शकसंवादः 180 S'uddhivivekah शुद्धिविवेकः 70 S'ubha-saskārāḥ शुभसंस्काराः 136 S'ulva-paris'iştam शुल्वपरिशिष्टम् 58 S'ulva-vivaranam शुल्वविवरणम् 58 S'adradharma-kamalakarah शूद्रधर्मकमलाकरः 72 S'adradharma-tattvam शूद्रधर्मतत्त्वम् 73 S'ūdrāņām vivāhah शूद्राणां विवाहः 136 Srngāra-vairāgya-tarangini शृङ्गारवंराग्यतरङ्गिणी 392
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org