SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & PrakritMsanuscript Pt. III-(A) (Appendix) प्रचण्डकरदोर्दण्डविघ्नखण्डनम, प्रचण्डकरदोर्दण्डविघ्नखण्डने पण्डितः प्रचण्डकरदोर्दण्ड-. विघ्नखण्डनपण्डितस्तं प्रचण्ड करदोर्दण्डविघ्नखण्डनपण्डितमिति समासः । प्रचण्ड: अति. कठिनः । करः शुण्डा। दोर्दण्डः भुजदण्डः । पण्डितः.............मर्थमित्यर्थः । अनेन नमस्कारात्मकं मङ्गलमुक्तम् ।।३।। CLOSING (w.): प्रथोपसंहार: सुगिया मानवाइ च राधा-रतन-जीवणी । माहेश्वरो यज्ञदेवो देवो वीरेश्वरस्तथा ।।३१७।। श्रीकृष्णरामकृष्णौ च शुकदेवश्च भाइया। दामोदरश्च तुलसीलालो नारायणस्तथा ॥३१८।। वंशीधरः कृष्णदेवो देवो देवकीनन्दनः । भट्टवीरेश्वरश्चैव गङ्गाराम विशम्भरौ ॥३१६।। रघुदेवो वासुदेवो जयकृष्णो विरेश्वरी। काश्यामेतन्मतं ज्ञात्वा पूर्वेषां च महात्मनाम् ।।३२०॥ सर्वेषामुपकाराय भ्रमनाशाय सन्मुदे । काह्नदेवेन रचिता मेवाडोद्वाहपद्धतिः ॥३२१॥ X शाकेब्धिगुणत्त्विन्दुमितिज्येष्ठाग्निमङ्गले । विवाहरीतिज्ञानार्थं मयेयं पद्धतिः कृता ॥३३४।। भवानीकण्ठहारस्य माणिक्य मणिमण्डलम् । लिहन्तं मोदकभ्रान्त्या हेरम्बं तमुपास्महे ।।३२५।। इति श्रीमत्काह नदेवव्यासकृता मेवाडोद्वाहपद्धतिः समाप्त ।।३२५।। शुभं भवतु ॥ COLOPHON CLOSING (Ct.) अथ ग्रन्थान्ते मङ्गलमाचरणीयमिति शिष्टाचारान्मङ्गलमाचरति । भवानीति स्पष्टार्थम् पद्यं, लिहन्तमित्यनेन गणेशस्य मोदकोऽतिप्रियो भवतीति सूचितम् । बालानां COLOPHON; त्वयमेव स्वभावः यदन_मपि माणिक्यं त्यक्त्वा मोदकमेव गृह्णन्तीति । इति कान्हदेवव्यासविरचिते मेवाडोद्वाहपद्धतिविवरणं समाप्तम् ।। सं० १६४६ मार्गशीर्ष । 1126. रुद्र पद्धतिः ॥ श्रीगणेशाय नमः ॥ OPENING : नमामि पार्वतीसूनु भक्तानां सिद्धिदायकम् । रुद्रकर्मविधात णां चतुर्वर्गफलप्रदम् ।।१।। प्रणम्य पितरौ पूज्यान गुरूनचल दीक्षितान् । सर्वेषामुपकाराय क्रियते रुद्रपद्धतिः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy