SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur प्रासीदसीमगुणटाककुलाम्बुराशावुद्यत्प्रभूतशुभकीतिधनप्रकाशः । लोकैः सदा हृदि धृतो गुणसन्निविष्टः श्रीरत्नपालनृपतिर्भुवनैकरत्नम् ॥६॥ तस्यानुनो .."हपाल इति प्रसिद्धः सिद्धाङ्गनाजनसमाजसुसिद्धकीत्तिः । दानेन यः सुकृतिनां क्षिपति स्म "सेन्यं च वैन्यसदृशं प्रतिभूपतीनाम् ।।७॥ सुतोऽस्य जातःसुकृतोन्नतस्य न तस्य कश्चित् सदृशो बभूव । ....."मस्खलत्सत्यमवेक्ष्य तातो नाम्ना हरिश्चन्द्र इति व्यधत्त ।।८।। तस्यात्मजोऽभूदतुलप्रतापःसाधारणो[भूमिपतिर्वदान्यः । अभूतपूर्वामवनीश्वराणामजीगपद्यो जगति स्वकीत्तिम् ।।६।। बंधच्छिदा विरुदकीत्ति भिर]स्वितार्थी हत्वा परत्र च न चैव विधातुमिच्छुम् । कीनाशपाशचयबद्धनिमोचनार्थं तीर्थत्रयीकरविमुक्तिमचीकरद्यः ॥१०॥ तस्यात्मनः श्रीमदनेन नाम्ना धाम्ना च रूपेण च संगतार्थः । रोषारुणे चक्षुषि यद्विपक्षो नितान्तकान्तारसमाश्रितोऽभूत् ।।११।। यः कूपानारामान् धर्मायतनानि सन्निबन्धांश्च । कृत्वा स्वकीत्ति ..... कामदीदृशन् मूत्तिभेदेन ॥१२॥ X X COLOPHON & Post-Colophonic अप्रतिमल्लः पृथ्व्यां पृथ्वीमल्ल: सरभूज्ज्येष्ठः । अपरो मान्धातृगुणर्मान्धाता गीयते जगति ॥१७॥ सोऽयं सुकृतविधाताऽरिकुलजेता भवता । विद्वन्मुखेन मतिमान् सत्कृतिरत्नं महार्णवं नाम ॥१८|| श्रुतिस्मृतिपुराणानि समालोक्य यथामति । निबद्धयते समासेन निबन्धोऽयं महार्णवः ॥१६॥ । इति श्रीकटारमल्लेत्यादिबिरदावलीविराजमान-श्रीमदनपालपुत्रस्य मान्धातुनिबन्धे महार्णवाभिधाने कर्मविपाके ग्रहप्रकरणं समाप्तम् ।। महार्णवाख्ये महिते प्रबन्धे मान्धातृनाम्नो मदनात्मजस्य । तरङ्गमाल सु मनोहरासु दशाधिका त्रिंशदियं समाप्ता । समाप्तोऽयं महार्णवनामा ग्रन्थः । ग्रन्थसंख्या श्लोक ७५३४ ।। संवत् १५८७ वर्षे श्रावणमासे शुक्लपक्षे ८ शनी लुठावस-सुस्थाने लिखापितं व्यासामल - मुकंद - माहव · अचलाप्रभृतिभिलिखितमिदं पुस्तकं सो० ऊदाह्वन दासानुदासेन ।छ।। यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्ध वा मम दोषो न दीयते ॥ वाच्यमानमाचन्द्रार्क नन्दतात् ।। 582. कीर्तिचन्द्रोदयः स्वानि कर्माणि शोचन्ते यातनास्थानमागताः । परान्नान्यभिलिप्सन्ते योधनाथ न कुक्षयः ।। OPENING: (f.7a) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy