SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ 202 OPENING : COLOPHON 1 OPENING : CLOSING: COLOPHON Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B ( Appendixh Jain Education International 5894. हंसचक्रम् देवदेव महादेव त्रिकालज्ञ महेश्वर । ब्रूहि मे हंसचक्रस्य प्रकारं पूर्वसूचितम् ||१|| पार्वत्यौ (त्यु) वाच - शिवो (वउ) वाच हंसचक्रं प्रवक्षा ( क्ष्या) मि शृणु त्वं स्वस्थमानसे । अकारादिहकारान्तवर्णानां ध्रुवका [न् ] शृणु ॥ २ ॥ अर्क १२ प्रकृति २१ ईसान ११ धृति १८ पंचदशस्तथा १५ । जाति १२ रष्ट्रादस १८ र ३२ तत एकोनविंशति: १६१ [३] तत्त्व २५ विश्वा १३ भवा ११ एकविंशति २१ खाग्नि ३० दिक् १० तिथि: १५ । मूर्छाना २१ रामनेत्राणि २३ रसवह्नय: : ६ दस १० विश्व १३ क्ष प्रक्षिर २२ । पंचगुण ३५ स्तथा द्वि ४४ मनु १४ धृत्य १५ र्क्ष २७ षट्भुजा २६ स्तथा ॥ कला १६ षट्कर २६ विश्वा १३ त्रिचन्द्रः १३ वारणगुण ३५ स्तथा ऋतु ि२६ शाषाम ३५ श्रदा ३२ बारणगुरणा ३५ ईसेना १२ इति हंसचक्रम् । 5875. नक्षत्रनिघण्टुः अथ नक्षत्र निघट्ट (दुः) | भवत्यश्विनिनक्षत्र अश्विदस्रतुरङ्गमः । अद्यं तुरंगतुरगं अश्वं वाजिहयं हयः ॥ १ ॥ भरणीश्चान्तकं याम्यं ज्ञेयं दुर्गमृगं तथा । कृत्तिका बहुला ज्ञेया षण्णक्षत्र े हुताशनम् ॥२॥ शततारा च वरुणं पाशपाणिप्रचेतसः । नेकपादाजपदं प्रोष्टम्भं पूर्वभाद्रकम् ॥ १६॥ हिबुन्योत्तराभाद्रा पोष्णात्ये पूष्ण रेवती ॥ १७॥ इति नक्षत्रनिघंटा: । छ। छ। छ । For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy