SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ 166 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendi, CLOSINGE. 62) (F. 66) OPENING: 4831. विद्वन्मुखमण्डनसारसंग्रहः श्रीगुरुभ्यो नमः । धनंतरायः । पथ्या पञ्चपलान्येकः मजा ज्या मिरचानि च । पिपलि पिपलीमूलं चविकचित्रनागरैः ।। पलानि वृद्धघा क्रमशो जवक्षारो पलद्वयम् । भल्लातिक पलान्यष्टौ कन्दस्थ द्विगुणोत्तमाः ॥२॥ इति मंजिष्ठादि ६४। इति विद्वन्मुखमण्डने वा० श्रीविनयमेवगणिविरचितायां सारसंग्रहो नामः क्वाथाधिकार सप्तरो........ इति श्रीविद्वन्मुखमण्डने सारसंग्रहो नाम मस्तकरोगाधिकारसारोद्धारः समाप्तः । अथ रोगाधिकार प्रारभ्यते । दधिमधुनवनीतं पिप्पलीशृङ्गबेरैः मिरचदपि च कुष्टं चा....... 4832. वेगराजविवेकः श्रीगणेशाय नमः। अथ कर्मविपाक लिख्यते रोगानां तत्प्रतीकार..."तमाह । अथ कर्मविपाकाभिप्रायेण ज्वरहेतुमाह तत्प्रतीकारं च यथा गर्गः जन्मनि ये भूयः क्रूराः पिशुनसंयुताः । ज्वरवन्तश्च सततं विभवत्यन्यजन्मनि । दृष्टे तु यत्र विदुषां न पुनयंपेक्षा । शास्त्रान्तरे भवति कर्मविवेचनाय । तं वेगराजनृपति सहस्राणिबन्धं सत्कर्मवान् मयुक्त व्यदिशद्वरेण्यः ।। इति श्रीवेगराजविवेकाख्ये निबन्धे ज्योतिःशास्त्रऽयुर्वेदकर्मविपाकपरिच्छेदः समाप्तोऽयम् । संवत् १८७८ मिती ज्येष्ठशुक्ले ५ रवी लिखितं विजैगच्छे सुमतिसागरा राज्ये ऋ० संतोषरामजी ऋ० तेजरामजी तत्शिष्य ऋ० सरूपचंदस्य स्वपठनार्थ वा परोपमांगल्यं भव। 4855. वैद्यजीवनं सटीकम् श्रीगणेशाय नमः व्याख्या-लोलिम्मराज कविशिष्टाचारमंगीकृत्य प्रारब्धग्रन्थस्य निर्विघ्नपरि. समाप्त्यर्थ श्रीकृष्णमर्थयन्नाशीर्वादात्मकं मंगलमातनोति-प्रकृतीति । प्रकृतिसुभगगात्रं प्रीतिपात्रं रमायाः, दिशतु किमपि धाम श्यामलं मंगलं वः । CLOSING: COLOPHON Post-Colophonic OPENINGI Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy