SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ 128 COLOPHON Post-Colophonic OPENING : CLOSING : COLOPHON : OPENING : CLOSING : COLOPHON : OPENING : Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B ( Appendix) COLOPHON : Post-Colophonic Jain Education International भवा (वा) दिः श्रत्र श्रागम्यतां आगम्यते गच्छतां गच्छेत क्रियतां क्रियते कुत्र निवासो वर्तते गम्यतां गम्यते भोजनं दीयताम् दीयते श्राचार्यस्य तत्र पृच्छतां पृच्छते त्र स्थीयते । इति श्रीमहेश्वरेण विरचितायां संस्कृतमञ्जरी समाप्ता । संवत् १९२५ । नारद उवाच 4152. याथातथ्यनिर्णयः जीवहत्यां कथं रक्षेदभक्ष ( क्ष्य) च किमुच्यते । किं त्यज्यतेऽस्मिन्संसारे को धर्मोद्दिमवा (दिवमा) प्नुयात् ॥१॥ अत्र जीवदयाविचार: -- जीवाज्जीवः समुद्भूतो जीवो जीवेन रक्षितः । जीवेन वर्द्धते जीवो जीवेनैव क्षयं गतः ॥ २ ॥ आत्मा संयोगशुद्धोऽयं विमुक्तोऽयं र्न (र) विर्भवेत् । पुण्यपापे लेपे जंती श्रात्मा जानीत किं व... ॥३२॥ इति याथातथ्य निर्णयो दृष्टान्तवाक्येन प्रोक्तम् । 4153. वज्रालयः अर्हम् । श्रीसर्वज्ञाय नमः | श्रीगोतमाय नमः | सव्वण्णवयरणपंकयनिवासिरिंग परमिऊरण सुयदेवि । धम्मा इति वग्गजुयं सुरगाण - सुहासियं वोच्छं ॥ १ ॥ विवहकइविरइयाहि गाहाणं बहुकुलाई धित्तूणं । रइयं विषजालग्गं विहिरणा जयवल्लहं नोम ||२|| किं सुरगिरिणोत्तुंगत्तणारण कि ती सुभमतं मित्तमंडलं पासे जस्स विज्जालउ | करणगरिद्धीए । श्रच्छमइ ||३|| 4154. सभारञ्जनग्रन्थः श्रीगणेशाय नमः । श्रोम् । इभवक्त्र नमस्कृत्य सारदां विट्ठलं पति [ म् ] । सभारजनग्रन्थोऽयं स्फुटश्लोकीति कथ्यते || १ || For Private & Personal Use Only इति श्रीनानाग्रन्थानुसारेण नानायुक्तिप्रयुक्तिचारिभाषणं नाम सभारञ्जनो १ ग्रन्थः समाप्तः । लिपीकृत रामनारायणेन संवत् १९१४ फाल्गु० शु० १० मं० । www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy