SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) CLOSING : श्रात्मानं परिभूय तं सुचरितैः पुत्रः प्रतिष्ठाप्य च त्रैधा ब्रह्महिताप (य) सत्कृतिचितीन् स ब्रह्मलोकानगात् ॥ ५॥ तस्यात्मत्रितये त्रजस्तु धृतिमानानन्वरायाध्वरी, कौमारात् प्रभृति प्रगल्भ धिषणः श्रीशाहराजादृतः । इष्टापूर्त सदन्नदान सुहितत्र विद्यवृद्धः सह श्रुत्युक्तार्थ परिष्कृपा (ष्क्रिया) पटुमतिः सत्कर्मनिष्णातधीः ||६|| X X X ज्येष्ठे तत्र नृसिंहयज्वनि दिवं यातेऽनुजस्तत्सुतान्, पश्यन्पुत्रवदग्रजाय चितिमप्यानन्दराजे दधत् । बैतानानिव कारयन् सुचरितान्येतैः स्वपुत्रेण च, श्रीमानत्र महाग्निचिद् विजयते श्रीत्र्यम्बकाऽऽर्योऽध्वरी ॥८॥ X X तत्रोच्चैरुपचार्य नीवृदधिपैरेनं स्वपञ्चादरात्, Jain Education International प्रत्युद्गम्य समादधाद् गुणविदामग्रेसर: शाहराट् । स त्यागेशसरूपतामथ गतस्तत्पादपद्माचंना [द्] यत्तत्स्वान्ततथा पपा ( यया) तिनलमांधात्रादिभिदु लभाम् ॥ १२ ॥ भ्राता तस्य महोनतिः शरभजीराजः प्रशास्ति क्षिति, विश्वानन्दविधायिभिर्गु रंगरागर्जयन् विष्टपम् । वृत्तीव्रं हिताय शाहजी (जि) महाराजापिताः पालय X X बुधो छुछि ( दुण्ठी) नाम्ना जगति विदितो लक्ष्मणसुधीमरणेः श्रीमद्व्यासान्वयजलधिचन्द्रस्य तनयः । शाधिक्येन सदादृतद्विजवराशीवद्धितप्राभवः ॥ १३॥ X दधन्मुद्राङ्क राक्षसमिति नवं नाम शुभसं X विधानं व्याचष्टेऽद्भ ुतरसन (म) यं नाटकवरम् ||२२|| श्रीमद्विशाखदत्तीये मुद्राराक्षसनाटके | कथोपोद्घातमाचक्षे संविधाना विबुद्धये ॥ २३॥ श्रीमद्विशास्त्र कविवर्यकृतिमयैषा, श्रीयम्बकानुमतितो विवृता यथावत् । श्रीस्वामिशैल वसतिर्भगवान् विशाखो, देवोऽनया मुदमुपैतु सनत्कुमारः ॥ १ ॥ वाणाग्न्यतुमहीसंख्यामितेऽब्दे दुष्टिना व्याकृतं जीयान् मुद्राराक्षसनाटकम् ॥२॥ जयनामके | For Private & Personal Use Only 125 www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy