SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ 94 COLOPHON : Post Colophonic OPENING: COLOPHON Post-Colophonic OPENING : CLOSING : COLOPHON Post-Colophonic OPENING : COLOPHON: Post-Colophonic Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B ( Appendix) Jain Education International इति काम्यपूजाविधि: सम्पूर्णम् । शुभमस्तु संवत् १९१० मिति प्राषाढ शुक्ला १४ भौमवासरे । श्री श्री श्री श्री यादृशि पुस्तकं दृष्ट्वा तादृशि लिखितं मया । यदि शुद्धमशुद्ध वा मम दोषो न दीयते ॥ 3816. श्यामार्चनमञ्जरी श्रीवरदमूर्तिर्जयति प्रणम्य दक्षिणां काली सृष्टिस्थितिलयात्मिकाम् वक्ष्ये तस्याः सपर्यां वं सम्प्रदायानुसारतः ॥ १ ॥ श्रानन्दानन्दनाथस्य नत्वा पादाम्बुजद्वयम् । साधकानां हितार्थाय वक्ष्ये पद्धतिमुत्तमाम् ||२॥ इति श्रीपरमहंस परिव्राजकाचार्यश्रीश्रनारगिरीशिष्यलाल भट्टकृती श्यामार्चनमञ्जर्यां द्वादशः स्तबकः | २२| श्रीरस्तु मंगलमस्तु शुभमस्तु । आषाढकृष्णा ५ रविवासरे संवत् १६१६ का । 3823. सुमुखीविधानम् श्रीगणेशाय नमः । न सन्मुखायै नमः । अथातः संप्रवक्ष्यामि देवीं गुह्यतमां प्रिये । उच्छिष्टपूर्विका देवी मातङ्गी सर्वसाधकम् ( धिका ) ॥ १ ॥ सर्वोपासिनी देवी सर्वदोषविवर्जिता । तया विज्ञातया देव्या यस्मिन् गच्छन्ति सम्पदाम् ॥२॥ मन्त्रस्योच्चारणाद् देवी सर्वपापविवर्जिता । परमानन्ददाता त्वं सुमुखी परमोत्तमा ||४२ ॥ इति श्रीरुद्रयामले सुमुखीविधानं सम्पूर्णम् । संवत् १७३४ अगहनमास कृष्णपक्षे दशम्यां शनिवासरे हाडोतिदेशे मांगलोरग्रामे लिखितं सरोवरभारतीपठनार्थं गंगापुरी | 3824. सूर्यपद्धतिः श्रीगणेशाय नमः | अथ सूर्यपद्धतिः । भूतानुत्सार्य द्वारपूजां विधाय भूतशुद्धिमारभेत् । प्राणायामत्रयं कृत्वा मूलाधारस्य चतुर्दलपद्मकरिणकांतस्थां कुण्डलिनीं परदेवतां नीवारशूकसदृशां विद्युतकोटिप्रभासुरां ध्यात्वा । इति श्री विमर्शानन्वपूज्यपादशिष्य श्रोश्रानन्दानन्दनाथविरचिता आगमशास्त्रानुसारेण सूर्यपद्धतिः समाप्ता । For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy