SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection 67 Post-Colophonic: संवत् १४८५ वर्षे श्रावणवदि ५ बुधे लिखिनं श्रीस्तम्भतीर्थे हरिदासैन । छ । संवत् १४८५ वर्षे प्रामलेश्वरघासि श्रा० लाहूः स्वश्रेयसे श्रीकल्पसूत्र लेखितवती। ॥ श्रीः ॥ तपाधीसोमसुन्दरसूरीणामुपदेशेन । ___Illustrations on ff Ib, 25b, 26a and sob. Post-Colophonic: 1929. कल्पसूत्रं सटिप्पणम संवत् १६६४ वर्षे भादवावदि ४ रविदिने हंसनगयीं इदं पुस्तकं लिपीकृत्वा मनःहरऋषीणां स्वार्थे । श्रीमत्सद्गुरून् पूज्य ऋषिश्री ५ सुभटाख्यप्रसादात् लिखतमस्तु । शुभं श्रेयं लेखक-पाठकयोश्चिरं नन्द्यात् । श्रीः। Post-Colophonic Ct. OPENING: Illustrations on ff. Tb, 2a, 4b, 7a, 8b, 14b, Ia, 18a, 18b, 2ob, 21b, 22a, 23b, 24a, 26a, 28b and 31b. 1962. दशवैकालिकसूत्रम् संवत् १४१० वर्षे मार्गशीर्षशुदि ४ सोमे लिखितम् । 1965. दशकालिकसूत्रटीका ॐ नमः। जयति विजितान्यतेजाः सुरासुराधीशसेवितः श्रीमान् । विमलस्त्रासविरहितस्त्रिलोकचिन्तामणिवीरः ॥ १ ॥ इहार्थतस्तत्प्रणीतस्य सूत्रतो गणधरोपनिवद्धपूर्वगतोद्धतस्य शारीरमानसातिकटुकदुःखसन्तानविनाशहेवोर्दशवकालिकाभिधानस्य शास्त्रस्यातिगम्भीरपदार्थगोचरस्य व्याख्या प्रस्तूयते । तत्र प्रस्तुतार्थप्रतिपादनार्थमेव धर्मस्य नमस्कारद्वारेण शेषबिघ्न. विनायकोपशान्तये भगवान् शय्यम्भवाचार्या भावमङ्गलमाह-धम्मो मङ्गलमित्यादि । समाप्ता दशकालिकटीका । महत्तराया याकिन्या धर्मपुत्रेण चिन्तिता । प्राचार्यहरिभद्रेण टीकेयं शिष्यबोधिनी ॥ १ ॥ दशवकालिकटीकां विधाय यत्पुण्यमजितं तेन । मात्सर्यदुःखविरहात् गुणानुरागी भवतु लोकः ॥ २ ॥ दशवकालिकाचुयोगात् सूत्रव्याख्या पृथक्कृता । हरिभद्राचार्यकृतान्मोहाद् भक्त्याऽथवा मया ।। ३ ।। श्रीमद्बोधकशिष्येण श्रीमत्सुमतिसूरिणा। विद्भिः सूत्रतो द्वषो मयि कार्यो मनागपि ॥ ४ ॥ Ct, COLOPHON & CLOSING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy