SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ Post-Colophonic: OPENING CLOSING : COLOPHON : Post-Colophonic: OPENING: [ १०२ ] संवत् १५२० वर्षे वैशाखवदि ५ गुरुदिने श्रीमदपहिल्लपुरे प्राग्वाटज्ञातीय श्रेष्ठि धांधा भा० कपूरी सुता भली पुण्यार्थं श्रीवासुपूज्यचरितं लिखाप्य श्रीपूर्णिमापक्षे भ० श्रीजयसिंहसूरिपट्टे भ० । श्रीजयप्रभसूरीणां प्रदत्तं वाच्यमानं चिरं नन्द्यात् । शाश्वद्भूरियशाः शशावदनः कन्दर्पदर्पापहः, श्रीजैनागमपारगः शुचिमतिर्वादीन्द्रचूडामणिः । Jain Education International विश्वानन्दकरस्तमश्रुतिहरः कारुण्यपाथोनिधिः, सूरीन्द्रः स जयप्रभो विजयतां स्फूर्जत्प्रभावश्चिरम् ॥१॥ किं वक्त्रेन्दुसमुद्भवद्युतिभरः किं हृद्यविद्यावधू लीलानिर्मित सुस्मितं किमु सुमस्तोमः क्षमाभूरुहः । इत्थं यस्य वितर्क्यते सुकविभिर्व्याख्यानवाग्वैभवः, शुभ्रतीव जयप्रभुः स जयतां सूरीश्वरः सर्वदा ॥ २ ॥ 1907. विष्णुभक्तिकल्पलताविवरणम् श्रीगणेशाय नमः | श्रीनृसिंहाय नमः । नृहरि गिरिजां गिरं गणेशं गुरुपादाब्जयुगं शिवं प्रणम्य । हरिभक्तिलतामिधेऽत्र काव्ये विवृति वच्मि यथामतीतुष्टयं ॥ १ ॥ तत्र स्वाभीष्टदेवतावर्णनरूपं विष्णुभक्तिकल्पलताख्यं काव्यं चिकीर्षुः प्रारिप्सितग्रन्थनिर्विघ्नसमाप्त्यै शिष्टाचारपरिपालनाय च पुरषोत्तमकविराड़ विघ्नेशस्मरणलक्षरणमाशीरूपं काव्यमुखं वदति । इदानीं ग्रन्थान्ते मातृपितृनामकथनपूर्वकं स्वनाम निगमयति मानीति । यस्य माता मानी पिता विष्णुनामा । यस्याख्या नाम पुरुषोत्तमः स इमां विष्णुभक्तकल्पलतां चक्रे कृतवान् । कीदृशः सतां साधूनां चक्रे समूहे कृतोऽञ्जलिर्येन सः। समाप्तेयं विवृतिः ॥ ४१ ॥ श्रुतिबाग रसेन्दु मानवर्षे नभसि स्कन्ददिने सितेऽर्कवारे । महिदास बुध गिरीशपुर्या कृतवान् कल्पलताप्रकाशमेतम् ॥ १॥ इति श्रीविष्णुभक्तिकल्पलताविवरणे श्रीमहीधरकृते चित्तप्रबोधो नामाष्टमः स्तबकः ॥ ८ ॥ संवत् १७६६ वर्षे शाके १६६४ प्रवर्त्तमाने रविदक्षिणायनगते श्रीसूर्ये हेमन्तऋतौ महामाङ्गल्यफलप्रदपौषमासे शुक्लपक्षे २ द्वितीया श्रीशनिवासरे ग्रह श्रीनवीने पुरे अहिछत्रनागरज्ञातीय मेता कुमरजीसुत प्रभुजितालेखि । श्री श्रीमालज्ञातीय ओझा श्री ५ रघुरामसुत ग्रोभा श्री ५ देवराम चिरंजीवपठनार्थ वा परोपकाराय | 1917. शिशुपालवध - टीका (सन्देहविषौषधिसारटीका ) नमः श्रीविघ्नवल्ली कुठाराय । ओं नमः श्रीसर्वज्ञाय | For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy