SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ [ ८६ ] सर्वाम्नायरहस्यानां ज्ञानदं वरदाननम् । श्रीविद्यानन्दनाथाघ्रियुगं शिरसि धारयन् ॥ २॥ नित्यानन्दः साधकानां सिद्धये रचयत्यसौ। ताराकल्पलतानाम्नी पद्धति सकलार्थदाम् ।। ३ ।। न विस्तृतां न गूढार्था स्वतंत्रोक्तक्रमोत्कटाम् । नित्यनैमित्तिके काम्ये कर्मण्यचिरसिद्धिदाम् ॥ ४ ॥ कृतसंज्ञाऽत्र मन्त्राणां श्रुतीनां संहितादिभिः । ताराविद्योपयुक्तानां स्वतन्त्रमिति लाघवात् ।। ५॥ निःसन्दिग्धः स्वतन्त्रस्थो यथा तातो गुरोर्मुखात् । ध्यानं स्तुतिः तथाचारो मन्त्रोद्धारः फलं तथा । मयाऽन्यत् सकलं श्लोकैः स्वतन्त्रोक्तैविलिख्यते ।। ७ ॥ ततो मूल विद्यया प्राणायामत्रयं ऋष्यादिकरषडंगन्यासांश्च कृत्वा श्रीगुरुं प्रणम्य मूलेन निर्माल्यं शिरसि धृत्वा नैवेद्यादिकं भक्तेभ्यो दत्वा स्वयं भुक्त्वा स्वात्मानं देवीरूपं भावयन् सुखं विहरेत् । इति श्रीमद्ग्रतारानित्यपूजाविधिः । इति श्रीविद्यानन्दनाथाख्यश्रीश्रीनिवासाचार्यशिष्येण नित्यानन्दनाथारुवनारायणभट्टन विरचितायां ताराकल्पलतायां नित्यपूजाप्रयोगरूप प्रथमः प्रतानः ।। सं० १८८८ मार्गशीर्षशुक्ल ६ शनौ मगनीरामेणालेखि कृष्णगढमध्ये स्वाध्ययनाय । CLOSING: COLOPHON: Post-Colophonic : OPENING: 1648. दक्षिणाकालीपद्धतिः श्रीगुरुभ्यो नमः । वन्दे गुरु ज्ञानमयंप्रकाशं मुक्तिप्रदानं भवभोगहेतुम् । चिच्छक्तियुक्तं वरदाभयाढय भवं भवा (नी) सहितं नमामि ।। १ ।। चित्प्रकाशं गुरु नत्वा पूर्णानन्दैकनि (वि) ग्रहम् । क्रियतेऽनन्तदेवेन दक्षिणाकालिपद्धतिः ॥ २ ॥ ततः सर्वशेषं गृहीत्वा प्रों ऐं उच्छिष्टचाण्डालिनी मातङ्गी सर्ववशंकरी स्वाहा । इत्यनेन शेषिकायै बलिं निवेदयेत् । ततः सर्वेषां भोजनताम्बूलदक्षिणादिभिः सन्तोष्य यथासुखं विहरेत् । इति दायदेवसम्प्रदायिना मातपुरस्थितेन अनन्तदेवेन विरचिते दक्षिणाकालीमहापूजाविवरणं नाम तृतीयोल्लासः !॥३॥ संवत् १८७२ का भाद्रवामासे शुक्लपक्षे तिथौ ३ गुरौ मगनीरामेणालेखि मेडतामध्ये। स्वाध्ययनाय । CLOSING : COLOPHON: Post..Colophonic : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy