________________
प्रशस्त्यादिसंग्रहः ।
श्रीग्यासदौनसा हेर्महासभालब्धवादिविजयानाम् । श्री सिद्धान्तरुचिमहोपाध्यायानां विनयेन ॥२॥ श्रीसाचुसोमगणीशेनाक्लेशेनार्थप्रबोधिनी । श्री वीरचरिते चक्रे वृत्तिश्चित्तप्रमोदिनी ॥३॥ मतिमान्द्यान्मोहाद् वा प्रमादतो वात्र किञ्चनापि मया । यत् सूत्रितमुत्सूत्रं वा तन्मिथ्यादुःकृतं मेऽस्तु । अत्रानागमिकं युक्तिरिक्तं वा यत् पदं कचित् । विद्वद्भिरभितः सद्भिस्तच्छोध्यं शुद्धबुद्धिभिः ||५|| जिनवल्लभसूरीन्द्र सूक्ति मौक्तिकपङ्क्तयः ।
दर्शिता वा सुदृष्टानां सुखग्राह्या भवन्त्विति ॥६॥ वाच्या चरित्रपञ्चकवृत्तिर्विहिता नवैक तिथि ( १५१९) वर्षे । हर्षेण महर्षिगणैः प्रवाच्यमानश्चिरं जयतु ॥७॥
[245] अन्तः - इति मन्नह जिणाणमाणं इति कुलकस्य वृत्तिर्नटीपनगरे तपागच्छाधिराजश्रीहेमविमलसूरिविजयराज्ये पौषमासे शुक्लपक्षे प्रतिपद्दिने बुधे सकलानूचानशिरोवतंस स्वयशो निर्जितराजहंस श्रीजिनहंस सूरिशिष्य भुजिष्येण पं० राजमाणिक्यगणिना स्वपरोपकारविनोदाय सादरं लिखिता ।
यह ग्रंथ मुनिमहाराज श्रीमोहनलालजी महाराजना शिष्य पंन्यासजी श्रीहरखमुनिजी महाराजने अर्थे शहेर मुंबईमध्ये लालबागमां लिखी छे । शुभं भवतु । संवत् १९६६ ना महा वदी ७ गुरुवारे संपूर्णम् । लिपीकृत लहीया लक्ष्मीराम अम्बाराम गढडावाला |
[249]
Jain Education International
[ ५५
अन्तः - इति चतुश्चत्वारिंशद्वृत्तार्थः संपूर्णस्तत्संपूर्ती संपूर्णेयं भक्तामरस्तववृत्तिः सप्रभावकथानकसंयुक्ता ।
गिरां गुम्फधात्री कवीन्द्रेषु वाणी चतुर्वर्णवर्ण्यश्चतुर्वर्णसंघः । गुरुश्चानुशास्ता सुधीः श्रीनृवर्गो जयेयुर्जगत्याममी आसमुद्रम् ॥ १॥ श्रीचन्द्रगच्छेsभयसूरिवंशे श्रीरुद्रपल्लीयगणाब्धिचन्द्राः ।
श्रीचन्द्रसूरिप्रवरा बभुस्ते यद्मातरः श्रीविमलेन्दुसंज्ञाः ||२|| तत्पट्टे जिनभद्रसूरिगुरवः सल्लब्धिलब्धप्रभाः
सिद्धान्ताम्बुधिकुम्भसंभवनिभाः प्रेङ्खन्मनीषाः शुभाः ।
For Private & Personal Use Only
www.jainelibrary.org