________________
प्रशस्त्यादिसंग्रहः।
[ ५१ [130] अन्तः-इति श्रीपडावश्यक सूत्रं टबार्थ संपूर्णम् ॥ प्रशस्तिः -वर्षे चन्द्र-जनार्दनप्रियतमापुत्राशुगर्षि-क्षमा(१७५१)
मेये श्रीविजयादिमानगणभृद्राज्ये प्रदीपोत्सवे । प्राज्ञश्रीसुयशोऽन्वितस्य विजयस्या, पडावश्यका
र्थोद्योगं कृतवान् जिनादिविजयोऽन्तेवासी मुख्यः सुधीः ॥१॥ सम्यक्त्वशुद्धव्रतधारिकायाः रूपाभिधायाः प्रचुराग्रहाच्च । आद्यां प्रति दर्शननामधेयः शिष्यो लिलेखार्कपुरे मुदाऽथ ॥२॥ इति श्रीषडावश्यकसूत्रं सटबार्थं संपूर्ण जातम् ॥
[132] अन्तः-संवत् १८४५ वर्षे मासोत्तममासे चैत्रमासे शुक्लपक्षे तिथिसप्तमीवारगुरौ श्रीसुमतिनाथप्रसादात् । श्रीरस्तु ।
__ सकलपण्डितशिरोमणिपण्डितश्री ५ श्रीवृद्धिविजयगणि-तशिष्यप्रवरपण्डितश्री ५श्रीमाणिक्यविजयगणि-तशिष्यपं० मेघविजयगणिः तशिष्यपं० उत्तमविजयगणिगुरुभाइ पं० केसरविजय तथा भाई मुक्तिविजयग०
संवत् १८४५ वर्षे चइत्रमासे शुक्लपक्षे तिथि ७ सातम वार गुरु श्रीसुमतिनाथप्रसादात् ॥
[133] अन्तः-इति पविधावश्यकविधिः समातेति भद्रम् ।
संवत् १४८३ वर्षे भाद्रपदशुदि ७ लिखितमिदम् । यस्य चित्तं द्रवीभूतं कृपया सर्वजन्तुषु ।
तस्य ज्ञानं च मोक्षं च कि जटा-भस्म-वल्कलैः ॥१॥ वृद्धनगरवासिन्या श्रा० हांसूनाम्न्या ऊ केशलोकोद्भवया लेखितम् । ग्रन्थाग्रम् २७२०॥
[148 ] अन्त:-ग्रन्थाग्रम् १२७० । ए पुस्तक श्रीनवासेरके श्रावक वक्तावरमल]जो केशरीमलजी श्रीजेतारणभंडारसे जुनि पुस्तक सं० १६६१ की लखेली तेन उपर लखवायके श्री १००८ श्रीमोहनलालजी महाराजके शिष्य श्रीमत्तपागच्छाधिराज श्रीजगत्प्रसिद्ध पंन्यासजी महाराज हरखमुनिजीकुं ए पुस्तक भेट किया है। पंन्यासजीका चतुर्मास श्रीनवासेरमा हुवा हे । ए वर्षमा मारवाडकी जात्रा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |