________________
प्रशस्त्यादिसंग्रहः।
[56] इति श्रीरायपसेणीयउवंगं समाप्तम् । सकलभट्टारकपुरंदरभट्टार[क] १०८ श्रीविजप्रमसूरीश्वरचरणसे० सकलवाचकचक्रचूडामणिमहोपाध्यायश्री १०८ श्रीविमलविजयगणि तच्छिष्यमहोपाध्यायश्री १०८ श्रीशुभविजयगणि-तच्छिष्यपण्डित श्री५ पं० रामविजयगणि-तच्छिष्यमुनिहस्तिविजयलिपिकृतं पालणपुरनगरे संवत् १८०१ वर्षे कार्तिकमासे शुक्लपक्षे पञ्चमीतिथौ रविवारे शुभं भवतु लेखक-पाठकयोश्व आचन्द्रार्क यावत् । शिवमस्तु० ॥ यादृशं पुस्तकं० ॥
[60] इति पन्नवणाभगवत्यां समुद्घातपदं छत्तीसमं समाप्तम् ॥३६॥ प्रत्यक्षरगणनया अनुष्टुप्छन्दसः मानमिदम् , ग्रन्थाग्रन्थसंख्यासूत्र ७७८७ प्रमाणम् । इति श्रीपन्नवणासूत्रमिदं समाप्तम् ॥
श्रीमत्तपागणविभासनतापनाभः भव्यान् महदु(?)दयकैरवरात्रिरत्नः । आसीद् गुरुर्विमलसोमगणाधिराजः सौदर्यधैर्यगुणमण्डलवारिराशिः ॥१॥ गच्छे तत्र विशालसोमगुरवः श्रीसूरयः सांप्रतं
वर्तन्ते महीमण्डले गणपदप्राप्तप्रतिष्ठास्पदम् । नानावाङ्मयसागराम्बुतरणे सद्बुद्धितावाचिता (?)
चारित्राचरणेन दुष्करतपःश्रीस्थूलभद्रोपमाः ॥२॥ तद्गच्छेऽभूत् क्रियापात्रं विद्वज्जनशिरोमणिः । श्रीमद्विनयविमलपण्डितः पण्डिताग्रणीः ॥३॥ तच्छिष्यसेवकः साधुः धनविमलनामतः । प्रज्ञापनाख्यसूत्रस्य वार्ता चक्रे मनोहराम् ॥४॥ यत् किञ्चिल्लिखितं कूटं सूत्रार्थोभयतस्तथा । विद्वद्भिः हितकाम्यैश्च सर्व शोध्यं कृपापरैः ॥५॥ संवद् बाण रवि-वाह-चन्द्राख्ये (१७१५) मासि माधवे । गुरुशुक्लतृतीयायां पूर्णीचक्रे स्वबुद्धितः ॥६॥
इति श्रीपन्नवणा-टबार्थः संप् [णः] । संवत् १९३१ना वर्षे फाल्गुणमासे शुल्कपक्षे दशम्यां तिथौ लिपीकृतं मुनिकस्तूरचन्द्रेण स्व-आत्मार्थे लिखी छ(?ब)इन्नदेसमध्ये ॥
प्रशस्ति ६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org