________________
मुनिराज श्रीपुण्यविजयानां हस्तप्रतिसंग्रहे
विहिता बहुभिर्वृद्वैष्टीकाः सन्ति सहस्रशः । लघुभाष्याभिधा त्वेषा तनुतो विदुषां मुदम् ॥ [ 5995 ] अन्तः - इति श्रीमदनुभूतिस्वरूपाचार्यविरचिता सारस्वतीप्रक्रिया सम्पूर्णा ॥३॥ शब्दशास्त्रमनधीत्य यः पुमान् वक्तुमिच्छति वचः सभान्तरे ।
हस्तिनं कमलनालतन्तुना बद्धुमिच्छति वने मदोद्धतम् ||१|| इति वचनात् ॥ संवत् १८८० वर्षे शाके १७४५ प्रवर्त्तमाने कातीमासे शुक्लपक्षे पूर्णिमा - तिथौ भोमवासरे लिखितं सकलपण्डितप्रवरपण्डितश्री ५ मोहनविजयग० तत्शिष्यप्रवरपण्डितश्री ५ राजेन्द्रविजयग० तत्शिष्यप्रवरपं० श्री ५ गुलाल विजयग ० तत् शिष्यपं० श्रीपं० मुक्तिविजे (जय) ग० लि० तत् शिष्यमु० अमीविजे (जय ) - माणेकचन्द पठनार्थम् । [ 5996 ]
अन्तः - मिती फागुण सुद १२ संवत् १८७३ । जेसलमेरमधे (ध्ये) लिष (षि) तं पं० भ० दुलीचन्द खरतरगच्छे श्रीजिनचन्द्रसूरिभिः । आतमध्याने आगरौ भारी विकानेर |
सोर गणौ गुजरातमै निन्द्या जैस[ल]मेर ||१|| [ 5997 ]
कृतौ सुवृत्तौ हरिदेवभूमीदिवौकसः प्रीतिकृते बुधानाम् । ससार सारस्वतसारमिश्र एषोऽधिकारो वसतिं सुसारः ॥ १ ॥ तुरङ्गमाङ्गर्षि-मृगाङ्क वर्षे (१७६७) सदूर्ज्जमासे च वलक्षपक्षे । तिथौ दशम्यां च सितान्वितायामकारि सारस्वतसारवृत्तिः ||२|| इति सारस्वतसार: सम्पूर्णः ।
रसान्तरिक्ष-द्विप-भूयुतेऽब्दे (१८०६) सदाश्विने मासि वलक्षपक्षे । तिथौ चतुर्थ्यां मुनिभोजनाम्ना व्यलेखि सारस्वतसार एषः ||१|| श्रीबेजवाडा नगरे शं भूयात् सतामित्यलम् ॥ [ 5998]
३८४ ]
अन्त:
आदि:- पण्डितश्रीवृद्धिसागरगणिगुरुभ्यो नमः ||
Jain Education International
नवा जिनेन्द्रं स्वगुरुत्वभक्त्या तत्सत्प्रसादात् सुसिद्धिशक्त्या । तत्संप्रदा[ना] दवचूर्णिमेतां लिखामि सारस्वतसूत्रयुक्त्या ॥१॥ प्रायः प्रयोगा दुर्ज्ञेया किल कातन्त्रविमे । येषु मोमुह्यते श्रेष्ठः शाब्दिकोऽपि यथा जडः ||२||
For Private & Personal Use Only
www.jainelibrary.org