________________
३५४] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे
[5526] अन्तः- इति श्रीमदात्रेयबालकृष्णभट्टकृतौ विद्वद्भूषण]सत्काव्यस्तुतिप्रकरणम् । इति श्रीमबुधस्तुत्यबालकृष्णसुधीकृतः ।
विद्वभूषण संज्ञोऽयं सम्पूर्णः पद्यसङ्ग्रहः ॥६८॥ निधि-पक्ष-वसु-क्षिति(१८२९)संच्छर[संवत्सरा]दि प्रवराश्विनि मासि दले च सिते। बुधवारमुकन्दतिथौ सुखदे विधुचन्द्रकयागतरात्र मले (1) ॥
लिलिखे मुनिमाणिककेन वरं किल काव्यमिदं बुधमोदकरम् । विदुषां वरकण्ठविभूषणकमबिबोधकतोटकसद्वचनम् ॥२॥ युग्मम् ।
155291 अन्तः- वृत्तविंशतिभिश्चतुर्भिरधिकैः सल्लक्षणेनान्वितै
ग्रन्थं सज्जनचित्तवल्लभमिमं श्रीमल्लिषेणोदितम् । श्रुत्वात्मेन्द्रियकुञ्जरान् समदतो रुन्धन्तु ते दुर्जयान्
विद्वांसो विषयाटवीषु सततं संसारविच्छित्तये ॥२५॥ व्याख्यानाथ कथानां च शिष्याणां हितहेतवे । आत्मचित्तप्रबोधार्थ सुबोधार्थ महोद्यमः ॥४॥ षट्दर्शनभाषाज्ञः ज्ञानधारी उदारवान् । तथाप्याहन्मतेनैव कीर्त्यते सर्वसङ्ग्रहात् ॥५॥ संप्रत्येवास्ति क्षेत्रेऽस्मिन् भारते चार्यखण्डके । श्रीजिनवल्लभः सूरिपट्टे श्रीजिनचन्द्रजे ॥३३॥ वैरङ्गिकः श्रीजिनवल्लभाह्वः पुनः गुरुः श्रीअभयादिदेवः
इति श्रीसज्जनचित्तवल्लभमहाकाव्यं समाप्तम् ।। अमदावादमध्ये लि० व्यासबनसी। संम(व)त् १९४९ मीगसर सुदि ११॥
[5538] अन्तः- करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता
मुखे सत्या वाणी विजयि भुजयोर्वीर्यमतुलम् । हृदि स्वच्छा वृत्तिः शुभमधिगतं च श्रवणयो
विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम् ।।१॥ अचिन्त्याः पन्थानः किमपि महतामन्धकरिपोर्यदक्ष्णाऽभूत्तेजस्तदकृ........।
[5568] मू०अन्तः-इति काव्यसंग्रहसुभाषितसूक्तावलिः सम्पूर्णा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org